SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं // 23 // I | मपि, ध्येया ध्यानवतामपि, महासोभाग्यामृततरंगिणी समस्तधर्मबुद्धिर्नाम दुहितास्ति. तां चात्मवशीकर- || णाय प्राणिनामग्रे प्रथममेव प्रेषयत्यसो. दृष्ट्वा चेमा केचित्सुष्टु वासिता अप्यस्माभिः, भक्ता अप्यस्मत्प्रभोः, - अहर्निशं विलग्ना अपि मच्चरणेषु झगित्येवानुरज्यंति तस्यां, शिथिलीकुर्वति शेषव्यापारान्, विरज्यंति | - महाकुलोत्पन्नभाग्यान्वितास्वप्यन्यवनितासु, न गणयंत्यस्मदुपदेशान्, सर्वथा परिहृत्य कुटुंबानि भ्रमंति | चि भ्रमिता इव लग्नास्तत्सष्टे, प्रतिपद्यते तत्पितरमेव, न्यकृवत्यस्माकं मोहस्वामिनं, ततः सर्वात्मना वशी व भवत्यस्य, अत्यंतासक्ताश्च तस्यां पश्यति महावैरिण इवास्मान्, ततः समूलं काषकपत्यशेषमप्यस्मत्पा. व व इत्यात्मपक्षक्षयकारिणी तां विचिंत्य प्रिये प्रवर्धत इयं मे चिंतेति. | ततः सावज्ञं किंचिद्विहस्य प्रोक्तं कुदृष्ट्या, हे आर्यपुत्र ! शरच्चंद्रिकाप्लावितपौर्णमासीनिशायां दूराव5 लोकितार्कपलोत्प्रेक्षितव्याघकर्णस्य तथाविधवणिज इव स्वमत्युत्प्रेक्षितमस्थान एव भवतो भयं. इदं न H| कथमिति चेद् ब्रवीमि. यत्तावदुक्तं समारूढोऽत्र द्वितीयपक्षे कर्मपरिणाम इति तत्सत्यं, बलवानसो मि| लितानामेव प्रभुः केवलं, अयमेकेन पक्षणास्माकमपि मिलति, द्वितीयेन तु तेषां, अत एव भयमिति | चेन्नैवं, यतः सार्वदेकोऽयमस्माकं, कादाचित्कश्च तेषां, निबिडोऽस्मासु, दाक्षिण्यमात्रकश्च तेषां, स्वजा a विमिन DDDDEREMO वजन कि जिन REDIED ID EL ED DEED D tale D DOE D // 23 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy