SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ भुवन // 24 // | तिरस्माकं. वैरिपक्षे तु न तादृक्तस्य परिचयः. किंच संसारिजीवोऽयं यदेतावंतं कालं भवद्भिः संवलितः / / कदर्थितश्च. तत्रापि सर्वत्रायं कर्मपरिणाम एव मध्यवर्ती. न ह्यनेन विना भवतास्य कदाचिदप्यनिष्टं न = कर्तुं पार्यते. नाप्यन्यः कोऽपीष्टमपीति. यदप्युक्तं भवता यद्वासकत्वे निपुणाः प्रतिपक्षास्तदपि मम व चेतसि हास्यमावहति. यतस्तैरपि निपुणावासकैरनादिकालेन निगोदवर्तिनो बहवोऽपि जीवा नाद्याप्या| त्मवशीकृताः, किंतु तदनंतभागमात्रमेव तैर्वशीकृतमस्ति. शेषं तु युष्मदासत्वापन्नानंतजंतुसंघातपूरितं | त्रिभुवनमस्ति. एतच्च संसारमहानाटकमहर्निशं नृत्यदास्ते. तत्कोऽत्र निपुणो वासकः इति त्यक्तभययुः | | ष्माभिश्चिंत्यं. यत्पुनरुक्तं भवद्भिर्यत्तस्य हि सेवनीया शक्राणामित्यादि. तत्तु भयंकरतस्करदर्शनाद्भयोदभ्रांतचेतसो घोटकारूढातिकातरस्य घोटक इव प्रियतमस्य भवतः सर्वथैवात्मापि विस्मृत इति लक्ष| यामि. यत आवयोरप्यधर्मबुद्धिनाम्नी दुहिता समस्त्येव तादृशी, सा चाननगुणसोभाग्यवतां पुंसामेव / | हि वल्लभा, भुवनत्रयमिदं मूर्ध्नि तत्पादपार्णिप्रहतं सततं तामासेवते प्रायः, सा तु सम्यग्दर्शनदुहिता मदुहितृभयभीतमानसा छन्नमभिसरंत्यस्मत्पुत्रिकापरिहतैरेव कैश्चित्स्वल्पैर्बहुवक्रवादभृतैर्दुर्विदग्धैराश्रीयते, तत्किं तां वराकी वर्णयसि मत्पुरतः? तदेहि, किं बहुना! यदि त्वमतिभीतोऽसि तर्हि मामेव /
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy