________________ भुवन चरित्रं // 110 // / त्पन्नाभिप्रायेण प्रतिपन्नं मातापितृवचनमकामेनापि बलिकुमारेण. ततस्ताभ्यां ताभिः सहास्य कारितो || - विशिष्टलग्ने महाविभृत्या पाणिग्रहणात्सवः. ततोऽकलंकराजेन कारितं कुमारयोग्यं क्रीडाशैलशिखरजल- वाहिनीसरःपंक्तिपुष्करिणीसंयुतं महोपवनशोभितं रमणीयं मध्ये महाभवनमेकं. पार्श्वतस्तु तद्भार्याणां | | योग्याः कारिता रम्यमहाप्रासादाः. ततो द्वात्रिंशत्पात्रनिबद्धनाटकानि प्रेक्षमाणस्ताभिः सह पूर्वभवो न चितदेवलोकोपमविपुलान् भोगाननुभुवन् प्रागुक्तविधिना धर्म च कुर्वाणो गमयतिस्म बलि कुमारो बहुनि / | दिनानि. ततश्विरपालितराज्येन भवविरक्तमनसाऽकलंकराजेन जिनदीक्षां जिघृक्षुणा निवेशितः स्वपदे जो सौ, स्वयं तु प्रतिपन्नो भगवतः कुवलयचंद्रकेवलिनः समीपे दीक्षा, कृत्वा च ती तपश्चरणं स्वल्पैरेवन न दिवसैमोहादिरिपुक्षयं कृत्वा जगाम निर्वृतिपुरीमसौ. देवी सुदर्शनापि राज्ञा सह दीक्षा प्रतिपद्य शुद्धां च तां परिपाल्य गता देवलोकं. बलिरपि तेनातिपुष्टीभृतपुण्योदयेन विहितो महानरेंद्रः, साधिताश्च तेन तत्पूर्वजैरप्यसाधिता अनेके मांडलिकसामंतसीमालचरटाः. ततः पालितं तेनोपशांतिडिंडिमडंबरं चत्वारिंशत्पूर्वलक्षाणि निःकंटकं महाराज्य, विंशतिश्च पूर्वलक्षाणि तेन कौमार्येऽतिक्रांतानि. एवं षष्टिपूर्वल णे यावदतिगुव्यों देवानामपि मनश्चमत्कारिण्यः कारितास्तेन जिनशासनोत्सर्पिण्यः, विहित //