________________ भुवन चरित्रं / भुवने गाढं तदनुरागाक्षिप्ता मदनपरवशीकृतमानसाः स्वसोंदर्यातिशयतिरस्कृतरतिरंभारूपगर्वाः समग्र-19 | गुणरत्नरोहणभूमयो निजमहाविभूतिकलिताः समायाता युगपदेव बहुभवोपचितमहाभोगफलपुण्योद| याकृष्टाः स्वयंवरा एवानेकमहाभूपालवरकन्यकाः. दयितास्तासामतिप्रहृष्टेनाकलंकनरेंद्रेणावासप्रासादाः. | ततो देव्या सुदर्शनया राज्ञा च द्वाभ्यामपि लक्षिततद्वतप्रतिपत्तिभावाभ्यां युगपदर्शयित्वा महाप्रश्रय-न | मेकांजलिं बध्ध्वा प्रार्थितो बलिकुमारः, वत्स यदावां पितरौ गणयसि, धर्मस्य च सारमवैषि, एताश्च | त्वदगुणश्रवणाकृष्टमनसो महानरेंद्रर्निजदहितरः प्रेषिताः समायाता निराशीभूय व्यावृत्य गच्छंत्य महच्चित्तबाधाकारणमित्यवगच्छसि. तदा गृहाण तावदेतासां मंगलपूर्वकं पाणीन, दर्शय च बृहन्मनोरथैः / जसमायातानामेतासां वराकीणां स्वराज्यसंभोगसुखानि. दृष्टभवद्राज्यसुखेष्वमासूपरतेषु परिपाल्य विपु. H लराज्यं, निवेश्य तद्भारं निजपुत्रे यदन्यस्किमपि चिंतितं तदपि कुर्यास्त्वं. इत्येवमपि पितृवत्सलस्य तव न Hन किमपि शूणं भविष्यतीति. ततो बलिकुमारेण चिंतितमहो महानिर्बधः पित्रोः, एक एवाहं चानयोः / #पुत्रः, ततो यद्येतद्वचनं लंघयामि तदा महदार्तमेतयोरुत्पद्यते. तस्माद्यन्मया चिंतितं तत्कालांतरेऽपि | निश्चितं करिष्यामि. सांप्रतं तावदेतयोः समाधानमुत्पादयामीत्येवमुपभोक्तव्यानि भोगफलकर्माणीत्यु HEROबन जEDETERMORNER // 109 //