SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ भुवन तस्थानेषु तेन जिनमंदिरजीणोंद्धाराः, कारितानि च स्वदेशेऽनेकग्रामादिषु नूतनान्यपि महाजिनायत-- चरित्र नानि. सर्वत्र वर्तिता महत्यो रथयात्राः, दूरं वृद्धिमुपनीतो जिनधर्मः, भुक्ताश्च सुराणामपि स्पृहणीया मन 111 / हाभोगाः. ततोऽन्यदा चतुर्दशीदिवसे उपोषितेन सूर्यास्तप्तमये देवार्चनं कृत्वा रजनिं स्वाध्यायादिनिर तेन सामायिकपौषधविधिना शुभभावेनातिवाह्य तद्विरामे विशेषतः संनिहिते सबोधादिचारित्रधर्मसैन्ये चिंतितं बलिनरेंद्रेण, पश्यताहो इतरेणेव मयापि विषयामिषलवमात्रगृद्धेन लब्ध्वाप्यतिदुर्लभमिदं बहु / - हारितं मनुष्यजन्म, यैश्च सागरोपमादिकालपर्यंतैरपि सुरलोकभोगैः प्राणिनो न तृप्यंति, तैः पंचदिन भाविभिरत्यसारैर्विडंबनाकल्पैरिहोपभुक्तः कथमिव तृप्तिरवाप्यते? तेनेह तस्वबुद्धया परिभाव्यमाने न | किमपि जीवलोके रमणीयमवलोक्यते. यद्यपि भ्रांतिमात्रतः किमपि रमणीयमिवाभाति देहिनांतदप्य| नित्यतामहाव्याधीवक्त्रकुहरगतमेव सर्व. तथाहि| मन्यते मृढा रूपयौवनाभ्यां रमणीयं निजशरीरं, ते च रूपयौवने कुष्टादिरोगैस्तथा विनाश्येते | यथा पूर्व सुरसुंदरीणामपि स्पृहणीयो भृत्वा भवति मातंगीनामपि जुगुप्सनीयः, रोगाभावे त्ववस्थितान | एव प्रतिक्षणं तद्विध्वंसका जरादयः. याप्याग्दशां सर्वेषामपि सारा प्रतिभाति लक्ष्मीः सापि महाक्लेशा To OEM जब जEO IS ME
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy