SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ भुवन // 107 // देवगुरूपास्ति-रतः प्रभूतशत्रूकः // विभूषानिरतो दक्षो / लोलाक्षः पारदारिकः // 45 // धन प्रयोऽ. a स्थिरो नम्रो / मीने जातो मनुष्यकः // मृत्युरष्टादशे वर्षे / पंचोनाशीतिकस्य च // 46 // तदेवं देव ये। प्रोक्ता / मेषादीनां गुणा मया // एते पूर्व स्वशिष्येभ्यः / सर्वज्ञेन निवेदिताः // 47 // तद्यथा-ज्योतिवर्ज्ञानं निमित्तं च / तथान्यदपि तादृशं // अतींद्रियार्थ तच्छास्त्रं / सर्वं सार्वज्ञपूर्वकं // 48 // ततोऽत्र | व्यभिचारो यः। केवलं नरदोषतः / विभागं ही न जानाति / शास्त्रस्याल्पश्रुतो नरः / / 49 // एवं च स्थिते-ऋरग्रहैन दृष्टाश्च / बलवंतश्च राशयः॥ ततोऽमीषां गुणाः सत्या / नान्यथेत्यवधारय / व ततोऽकलंकराजेनोक्तमेवमेतन्नास्त्यत्र संदेहः, सम्यगावेदितमायेंणेति दानसन्मानादिना संपूज्य विसर्जितः / a सिद्धार्थः, प्रतिष्टितं च महानंदपुरस्सरं समुचितसमये कुमारस्य बलिरिति नाम. वर्धते चासौ पंचधात्रीव परिगृहीतः सन्निहितपुण्योदयो महासुखेन, बालादप्यतिपरिचितीभृतः संनिहितोऽस्य सद्बोधः, न मुक्तं / न च पूर्वभवादेव सन्निधानं सम्यग्दर्शनेन, ततोऽत्यर्थममुं हर्षयति देवदर्शनं, सुखयति गुरुजनांहिवंदनं, प्रणयति स्वाध्यायादि श्रवणं. ततः पुण्योदयादिप्रभावेन तेन शीघ्रमेवाधीताः कलाः, कौमार्यादपि च | | पुष्टपुण्योदयाकृष्टा संनिहितीभूताऽस्य गुरुता, न मुंचति क्षणमपि स्थिरता, अभ्यर्णीभवति गंभीरता, [MRDOG DECID OICE IS ME TO E CHRID RIDE
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy