SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ र भुवन | ग्रीष्मवृष्टिरिव चातककुटुंबेन, सहकारतरुपंक्तिरिव प्रचंडचंडांशुकरनिकरोपततेन, पीयूषपूरितकूपिकेव महारोगोपद्रुतेन, कुतोऽपि पुण्योदयात्समुपलब्धा मया युष्मदागमवार्ता. तत् श्रवणानंतरमेव च महाहवे। हेतिनिवहोपहन्यमानो महाकातरः शरण्यसुभटपृष्टमिव हर्षभरनिर्भरः प्राप्तोऽहं युष्मच्चरणद्वयं. ततो | विधाय मयि प्रसादं कृत्वा च कारुण्यं कथ्यतां किमत्र मम शरणं भविष्यतीति. ततो दशनदीधितिनिदलिततमःपटलो मुनींद्रः प्राह महाराज! तत्तत्र तव शरणं भविष्यति यत्प्रतिपन्नमन्यैरपि भवाहशैर्विशेषतस्त्वस्माभिरिति. एतदाकर्ण्य राजा सविस्मयमीषद्विहस्यावोचत्-भगवन् भवतामपि जगदेकशरणानामन्यः कोऽपि शरण्यमिति महदाश्चर्यमिति निवेद्यतां कोऽयं व्यतिकरः? ततो मुनीश्वरः प्राह महाराज! महतीयं कथा. सव्याक्षेपाश्च भवंतः, तत्किमत्र निवेद्यते? महिपतिरुवाच मैवमादिशंतु व भगवंतः, न हि मंदोऽपि पीयूषपानमासादयन्नुत्सुको भवति विषपानाय. शिखंडिन इव मेघागमो मम / समवलोकयत एवागता यूयं, नास्ति ममान्यः कोऽपि व्याक्षेपः, ततो निर्विकल्पं प्रोणयंतु पूज्याः व सुचिरमपि मदीयश्रवणयुगमिदं स्ववचनामृतप्रक्षेपेण. ततो जगाद ज्ञानी श्रूयतां तवहितेन चेतसा. अस्तीहानंतलोकस्य / निवासः सर्वसंपदां // निकेतनं समस्तैश्च / न निर्मुक्तं नरोत्तमैः // 1 // "
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy