SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं // 92 // [Deletal EPORTEREDiwali | दशमसोपनादिनयनक्रमेण पश्चान्मुखस्तावत्पातितो यावत् प्रथमसोपाने नोत्वा समर्पितोऽसौ महादुष्टः / / ना मिथ्यादर्शनसचिवस्य. व्यावर्तमानस्य चास्य ते पूर्वप्रहताः सचेतनीभूय प्रकुपिता विलग्नाः सर्वेऽपि शत्रवो विजयसेनस्य पृष्टे. ततः कारितभृरिपापो नीतोऽयमेकेंद्रियादिषु, भ्रामितश्च नरकगत्यादिभूरिभवं. ततश्चास्ति मनुजभूमो ब्रह्मपुरं नाम नगरं, तत्र च परमश्रावकोऽपरिमितर्द्धिनायकश्च सुनंदो नाम समस्तपोरप्रधानः श्रेष्टी, तस्य च धन्या नाम भार्या, जातश्च तयोः स संसारिजीवः पुंडरीकनामा पुत्रः, तस्य च | तत्रातिशायिनी प्रज्ञा बभूव. ततः पठितास्तेन स्वल्पैरेव दिवसैः समस्तकलाः. ततः स्वल्पमेतदध्येतव्य. | मित्येतावताऽसंतुष्यन् पृच्छति कस्यचित्साधोः समीपे, व पुनरेतासां कलानां महान् विस्तरः? ततस्ते| नोक्तं द्वादशांगे चतुर्दशपूर्वेषु, ततस्तेनोक्तं कियंति पुनस्तानि पूर्वाणि भवंति? साधुना प्रोक्तं गुरुन् पृच्छस्व ? ततस्तेन ते पृष्टाः, कथितश्च तैः पूर्वगतो विस्तरः, ततः समुत्पन्नं पुंडरीकस्य तदध्ययने मह कौतुकं, भणिताश्च गुरवो मामनुग्रहं कृत्वा पाठयत तानि पूर्वाणि ? गुरुणा प्रोक्तं गृहीतव्रता एव तानि व पठंति, न गृहस्थाः. ततोऽनेनाभिहितं व्रतमपि तर्हि प्रयच्छत ? ततो मातापित्राद्यनुज्ञातस्य महाविभृत्या गुरुभिः प्रदत्ता तस्य दीक्षा, गृहोता च तेन प्रज्ञाप्रकर्षात्तूर्णं समस्ता शिक्षा, अधीतानि च स्वल्पेरेव दिव
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy