SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ भुवन l चरित्रं / / 93 // THEMRAREETIDARSHEELETED for ID / सेस्तेन चतुर्दशापि पूर्वाणि. ततः स्वस्थानस्थेन मोहचटरेन दीर्घ निःश्वसितं, पृष्टं च समागतैः किमेव तद्देव! ततो हस्ततलेन स्वभालफलकमाहत्य प्रोक्तमनेन हता वयं, यतः सोऽस्मन्महावैरी सदागमः सर्वाव मनापि संगृहोतोऽनेन संसारिजंतुना. तदनेन कथितानि सर्वाण्यपि ज्ञास्यंत्येषोऽन्योऽपि सर्वजनोऽस्म न्मर्माणि, तत उत्पाटयिष्यते सपुत्रगोत्राणामस्माकमिदानी कंदः. न च तं कमपि पश्यामि य एनं विघ| टयिष्यति दुष्टसंयोगतः. एवं सखेदं निजस्वामिनमवलोक्यालस्यवैकल्यांगभंगमुखमोटनज़ंभास्वप्नदर्शन-- | स्मृतिभ्रंशादिनिजपरिकरान्विता वामपार्वादुत्थिता निद्रा. ततस्तया हस्तो योजयित्वा प्रोक्तं देवाद्यापि च | स्वदासीमात्रसाध्ये तस्मिन् किमेतावान् खेदः क्रियते? किं कल्येऽपि स न दृष्टो देवेन गलग्राहं गृहीत्वा | | एकादशसोपानात्पात्यमानो मूर्छया, तदिदानी मञ्चेष्टितमपि पश्यतु किमपि देवः. ततो विहस्योक्तं मोहेन न साधु, वत्से ! गच्छ त्वं? सिद्धथंतु तवापि समीहितानि. ततो गतासो सपरिकरा चतुर्दशपूर्वधरसमीपे, अवतारितं च प्रथममेवालस्यं तच्छरीरे, तद्वशवर्तिनश्चास्य न प्रतिभाति सूत्रपरावर्तनं. न सुखयति तदर्थचिंता. एवं द्वित्रिषु दिनेषु गतेषु स्थविरैः स कथमपि संप्रेर्य बलादुपवेशितो पूर्वपठितगुणनाय, ततः प्रेषितो निद्रया शेषोऽपि निजपरिकरः, ततो व्याप्तोऽसौ ज़ुभाभिः, मोटयति पृष्टं, ऊवीकरोति बाहू, भनक्त्यं / " / / 93 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy