________________ भुवन / / 67 // 回回回回回回回回回回回回回回回回回回回回回 * प्रलयं किं न व्रजति ? यत्र वयमप्यन्येन प्रदत्तं राज्यं ग्रहीष्याम इत्यादि साक्षेपमभिधाय पार्णिप्रहारेण नि चासनमाहत्य समुत्थितो द्वारेण निर्गच्छन्नयोग्योऽयमिति सर्वथैवोपेक्षितः सम्यग्दर्शनेन, ततो मिथ्यात्व | शैलराजादिमोहबलमात्रसद्वितीयो निर्गतो नगराइहिः, प्राप्तो महाटव्यां. राजा तु तल्लघुभ्रातुर्नीलाभिधाः | नस्य राज्यभारं समर्प्य प्रव्रजितः, प्राप्तश्च क्षिप्रं निर्वृत्तिपुरि. कुबेरकुमारोऽप्यटव्यां भ्राम्यन् दृष्टश्चित्रका- | भिधानेन संग्रामकालनष्टेन भ्रमता तन्निहतव्याघ्रपल्लीपतिसूनुना, ततस्तेन सह लग्नमायोधनं, रौद्राध्यः | वसायोपगतश्च मारितोऽसौ चित्रकेन, सोऽपि चेतरेण, ततः पातितो महानरकेषु कुबेरः, समानीतश्च | पुनर्मत्स्यादिषु, धृतश्चातिदुःखितस्तेषु प्रभृतकालं. ततोऽन्यदा समानीतोऽसौ महापुरे नगरे, जातश्च | परमश्रावकस्य यथार्थनाम्नो धनाढ्यश्रेष्टिनः पुत्रः, दत्तं चास्य पद्म इति नाम. अधिष्टितश्च तत्र बालका| लादपि रागकेसरिपुत्रिकयानंतानुबंधिमायाभिधया बहुलिकापरनाम्न्यासौ. ततस्तदुदयात् डिंभरूपैरपि सह क्रीडन वंचयित्वा गृह्णाति तेभ्यः खाद्यादिकं, बहुलीप्रधानतया च ख्यापयत्यात्मनि साधुतां, रंजयत्येतान् | वचनरचनया. एवं बृहत्तरीभृतोऽसौ मातरमपि वंचयते, पितरमपि द्रुह्यति, बंधूनपि विप्रतारयति, भगिH नीरपि भोलयति, परिजनमपि विभ्रमयति, कला अप्यधीयमान उपाध्यायमपि धूर्तयति, सहाध्यायिनोऽपि ||" DEDEISE DEDDDDDDD DID DIE DD