________________ भुवन / / 68 // IF बंधयति, गृहदेवालये देवगृहे वा नोतो मात्रादिभिः स्तोति देवानुदामस्तुतिभिः. अंतरभुपलभ्य भक्षयति / चरित्रं | सर्वमपि तत्पुरोवर्तिमोदकादिकं, कक्षायां प्रक्षिपति घंटकादिकं, न मन्यते च मार्यमाणोऽपि निजापराधं. गोपयत्यनेकयुक्तिभिः, न गच्छति केनापि सह सद्गावं. न प्रकटयति पितुरपि स्वाभिप्रायं, न जल्पति मात्रा पित्रापि सहाकृत्रिमं. तदेवं बहुलिकया सह प्रवर्धमानोऽसो स्वजनं परजनं वा विशेषेणावंचितं न / कंचिन्मुंचतीति. अतो गाढं समुजितपित्रादिभिर्नीतोऽसौ सद्गुरुसमीपे. निवेदितं च तेषां यद्भगवन्न| स्मद्गृहे गोत्रे कुले वा ईदृशो बहुलीप्रधानः कोऽपि कदाचित् कर्मकरोऽपि न बभूव, ततः प्रसादं विधाय तथा कुरुत यथायमस्मत्कुलकलंककारिणी मायाशोलतां परित्यजते, जिनधर्म च प्रवर्तते इति. ततो धर्मकथाकरणनिपुणैः करुणाप्रधानैश्च गुरुभिरुक्तं-मायाशीलः पुरुषो / यद्यपि न करोति कंचिदपराधं // सर्प इवाविश्वास्यो / भवतीह तथात्मदोषहतः // 1 // मायाविनश्च जीवा / जायंते हीनकुलसमुत्थासु // स्त्रीषु नरकेषु दुःखा-नुभवमाप्नुवंत्यनंतानि // 2 // इत्यादिधर्मदेशना तेन तथा कृता यथा कर्मपरिणामा नुकूल्येन किंचित्कालं मंदीभृतास्य माया, बहुकालेन निलीनोऽस्य मिथ्यादर्शनः, प्रकटीभूतश्च सम्यग्दवर्शनः, स्थितश्च तत्सेवां कुर्वन् स बहुदिनानि. अन्यदा च समुत्पन्नविश्वासेन पित्रोपवेशितोऽयमात्मसमीपे rai / / 68 //