SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं Mahalaaaa केनचित्पातितोऽस्त्यसो संकटे ? यवं तर्हि वातां कथयत ? येन तहाधाकारिगं शकमपि वध्वा तत्स-1 मीपे प्रेषयामि, वयं तु न कस्यापि पावें गच्छामः, यदिहास्माकमपि समोपे कोऽपि नागमिष्यति तर्हि तावद a स्माकं न केनापि प्रयोजनं, को हि कीदृशः? किं केनचित्किं निष्पद्यते ? इति. ततो मंत्रिभिरुक्तं कुमार ! स्व. शौर्यकथामात्रोच्छेदितरिपुसमृहे पितृजनभक्ते च त्वयि पुत्रे प्रतपति सति न तावदेवस्य कोऽपि वाधाकारि, | परं नैतद्भवादृशां वक्तुं युज्यते यत्पितुरपि पावे नाहं गच्छामि. यतः-शौर्य सौंदर्य वा / विद्या लक्ष्मी| वचस्वितान्यो वा // शोभा न वहति गुणो / विनयालंकारपरिहीनः // 1 // त्यागो गुणो गुणशतादधिको मतो मे / विद्या विभूषयति तं यदि किं ब्रवीमि // पर्याप्तमस्ति यदि शोर्यमपीह किंतु / यद्यस्ति तेषु न विनयः स गुणाधिराजः // 2 // श्रुतं च कुमारेणापि शास्त्रेषु-आर्या दुःप्रतिकारो / मातापितरो स्वामी व गुरुश्च लोकेऽस्मिन् / / तत्र गुरुरिहामुत्र च / सुदुःकरतरप्रतीकारः // 3 // इत्यग्रतोऽपि यावदेते किंचिद्भaणिष्यंति तावच्छेलराजसंज्ञितेनोक्तं कुबेरकुमारेण, रे दुर्विदग्धाः स्वयमेव विदितसकलत्रैलोक्यतत्वस्य म ममापि शिक्षाप्रदाने किल केऽत्र यूयं ? तद्गच्छत ? निजपितरमेवेत्थं शिक्षयत? इत्युक्त्वा तावद्गले ग्राH! हितास्तेन यावन्निष्कासिता द्वारेण. ततो गत्वा सर्वमप्येतैरावेदितं नरपतये. ततो राज्ञा चिंतितमहो / IE DHIRETREIDDDDEDI D DOB BELOD
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy