________________ भुवन चरित्रं / / 61 // IMSTEM नि लिन कटुवः ज ज MEEM जवान 9 | दिकां तीक्ष्णां लोहपालीमासन्नां गृहीत्वा प्रधाविता जिनश्रीर्वधूपरि सा महादुष्टा. ततो गृहीत्वा तया पातिताधस्ताद्वधूः समुपविष्टा तस्या हृदयोपरि तजिघांसया. ततो हाहारवं कुर्वन् धावितः सोऽपि परिजनः, ततस्तमपि प्रविष्टा प्रहर्तुं सा, तदा परिजनोऽपि पार्णिलेष्ट्रलगुडादिभिस्ता प्रहां लग्नस्तावद्यावन्मारिता सा जिनश्रीस्तेन. एतच्चासमंज | प्रवजितो विमलश्रेष्टी. जिनश्रीजीवश्च नरकं गत्वा पुनरप्येकेंद्रियादिष्वतिदुःखितो भ्रांतः प्रभूतकालं. | अन्यदा च स जातो मनुष्येषु ज्वलनशिखनामा विप्रः श्रीमान्. ततः साधुश्रावकसंसर्गात्कुतश्चिज्जात- | | स्तत्रापि सम्यक्त्वलाभस्तस्य, पालितश्च प्रभृतदिनानि जिनधर्मः. अन्यदा च प्रेषिता मोहराजेन तत्सः | | मीपे निर्धनता. आगता च सहैव तया स्वयमपि तत्सहचारिणी दरिद्रता. ताभ्यां च निर्भरमालिंगितो | ज्वलनशिखः समाश्रितः कमपि प्रत्यंतग्राम. ततो नास्त्यन्यो निर्वाह इति स्वयमेव हलं वाहयति. इतश्च | विज्ञप्तो द्वेषगजेंद्रः सहर्षमनंतानुबंधिक्रोधाभिधेन वैश्वानरापरनाम्ना ज्येष्टपुत्रेण. तात! पूर्वमप्यभूवमहं | ज्वलनशिखसमीपे. केवलमंतराप्यागत्य स तत्र वैरी सम्यग्दर्शनः स्थितः, तेन दूरीभृता वयं. सांप्रतं तु| व तत्रावसरो वर्तते. तद्विश्राम्यत यूयं, ममादिशत? यथेदानी स्फारयाम्यधुनाहमपि स्ववीर्य. निष्कासयामि | // 61 //