SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भुवन DDDDDDDD | गुणनिधिनामकमुनिपतौ समायाते श्रुत्वा विशेषतो धर्मविस्तारं, मोचयित्वा युक्तिभिर्मातापितरो पूर्वा- 10 चरित्र - भिहितेनैव विधिना महाविभृत्या जग्राह सिंहस्थस्तदंतिके दीक्षां, ततः प्रहृष्टाः परिवारयति तस्य सर्वेऽपि / / 99 // चारित्रधर्मसैनिकाः, तथाहि-गाढमनुरक्ताभवत्समपत्रिभुवनसाम्राज्यदायिनी सर्वविरतिः, क्षणमपि | | संनिधानं न मुंचति सद्बोधः, अंगांगिभावेनागतः सम्यग्दर्शनसंबंधः, ततः कृतप्रशममहाकवचो लब्ध. | | संतोषशिरस्त्राणः, सद्भावनावप्रमध्यप्रविष्टः, तथैवाप्रमादमहासिंधुरसमारूढः, अष्टादशशीलांगसहस्ररक्षिः | a तशरोरः पुरोव्यवस्थापितप्रतिदिनोपचीयमानपुण्योदयमहादंडनायकः, प्रतिक्षणोल्लसदसंख्यशुभाध्यवसा| यपदातिपरिवृतः प्रवृत्तो योध्धुं सह मोहबलेन सिंहरथसाधुः. तत्र च विध्यत्यनवरतमेवामृढत्वाभिधान- || | निशितकुंताग्रेण मोहमहाचरटहृदयं, ताडयति वक्षसि समकालमेव ज्ञानदर्शनचारित्रत्रिशूलेन रागके. सरिद्वेषगजेंद्रमदनमहामांडलिकान् , हिनस्ति सर्वभूतदयापरिणामबाणेन हिंसाध्यवसायसामंतं, चूरयति सर्वथा सत्यभाषणमुद्गरेण मृषावादचरटमस्तकं. भिनत्ति शौचमल्लेन स्तेयमहादुष्टहृदयं, ब्रह्मचर्याग्निशस्त्रेण शलभमिव मैथुनं, दलयति निरीहया महागदया परिग्रहमहासामंतं, कीलयति क्रोधयोधं तद्वैगु // 99 // जण्यचिंतनादितोमरेण. भनक्ति मानाभिधानसामंतं, मार्दवाभिधदंडेन, दूरमुत्सारयति मायामही ऋजुता-|| TO LODDED
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy