SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्र EDEEMजब चिचिला यद्यावदिह स्थीयते तावद्भोजनमस्मद्गृहे कर्तव्यमिति. ततस्तेनोक्तं शोभनं कृतं. सम्यग्रीत्या च स 9 भोजनीयः शालिदालिघृतपूरादिभिः, ततः सा तमुपपतिं पोषयति रंजयति च प्रत्यहं. भर्तुश्च कस्मिंश्चि = दिने कुंकुमारुणशुष्कपुष्पाणि, क्वचित्तु बीजपूरकदाडिमफलादिकं किमप्यपूर्व वस्त्वर्पयति वदति च स. व स्विप्यापत्सु मया परितोषिता भक्तितः प्रतिपादिताः पितरस्तवैतानि वस्तूनि तत्पुरुषहस्तेन प्रयच्छति. | ततश्चोत्थायासो तेभ्यः पूर्वजेभ्यो भक्तितः साष्टांगं प्रणमति, शेषादिकं च तच्छिरस्यारोपयति. यदि चन कश्चित्कथयति ईदृशी दुःशीला त्वद्भार्या तर्हि वदति हुं जानाम्यहं. अत एव मम प्रियया प्रथमत एव च सर्वमिदमावेदितमित्येवं न कस्याप्युत्तरं ददाति. ततोऽन्यदिनेऽतिपरतप्तिवाहकेन केनाप्युक्तोऽसो यस्त्व| दीयगृहे नित्यमेवं भुक्ते तं दर्शयामि, आगच्छ त्वं, ततश्च गतोऽयं दृष्टश्चासौ स्वगृहे समुपविष्टः, ततः | समागत्य सर्वमपि यथावृत्तं कथयित्वा पृष्टं प्रिये किमेतत् ? ततः प्रोक्तं तया हुं लग्नस्त्वमपि परगृहभंजकजनवचनेषु, तर्हि मिलिष्यसि मनोरथानां, बहवो हि सदृशाः पुरुषास्त्वया विलोकयिष्यंते, ततो ममापि न | सदृशीं कांचिद् दृष्ट्वालिंगन्ननुभविष्यसि क्वाप्यनर्थं. इत्यादिवचनैस्तमुपालभ्य रुष्टं चात्मानं दर्शयित्वा निषिद्धोऽसौ जारपुरुषस्तया भोजनाद्यर्थमागच्छन् / // 56 // aai aaEE!
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy