SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भुनन चरित्रं // 123 // 回回回回回回回回回回回回回回回回回回回回 म तिपयकलत्रमंत्रिसामंतादिसमन्वितेन प्रतिपन्नस्तथैव महद्विभृत्या तदंतिके संयमः, गृहीता चाल्पदिनैरेव ज सर्वापि शिक्षा, अधीतानि चतुर्दशापि पूर्वाणि, समारुढो गुरुगुणेषु, समये च निवेशितोऽसौ केवलिना व स्वपदे, समर्पितश्च तस्य सर्वोऽपि गच्छः, स्वयं तु देशोनानि चत्वारिंशत्पूर्वाणि सर्वपर्यायं परिपाल्य त-न ज दंते शैलेशीकरणकरवालेन मोहारिबलस्य हतशेषवेदनीयायुर्नामगोत्राख्यभवोपग्राहिकर्मचतुष्टयं निःशेष-- यित्वा चारित्रधर्मसैन्यं सर्वमपि प्रकर्षवतीभुन्नतिं नीत्वा समस्तसंसारदुःखप्रपंचविप्रमुक्तः सर्वशरीरकर्मसंबंधं प्रविहाय संजातो निवृत्तिपुरोपरमेश्वरो बलिमहानरेंद्रर्षिकेवली. // इति श्रीमदिंद्रहंसगणिविरचितं श्रीभुवनभानुकेवलिचरित्रं समातं // श्रीरस्तु // आ ग्रंथनी प्रति जामनगरना अचलगच्छना ज्ञान-भंडारमांथी मुनिमंडलाग्रेसर श्री गौतमसागरजी महाराज मारफत मली तेथी तेमनो आभार मानवामां आवे छे. आ ग्रंथ श्रीजामनगरनिवासी शाह विठलजी होरालाले स्वपरना श्रेयमाटे पोताना श्रीसूर्योदय | छापखानामां छापी प्रसिद्ध कयों छे. // श्रीरस्तु // // 123 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy