________________ भुवन - शाश्वतानि च निर्वृतिपुरीसुखान्यनुभविष्यामीत्यस्माकमपि स एव सम्यग्जिनधर्मः शरणमस्तु, तवापि सन। चरित्र एव शरणं भविष्यति, नान्यः. ततः संवेगभरप्रवृत्तवाष्पजलप्लावितलोचनेन प्रोक्तं चंद्रमौलिक्षितिपालेन / / यथा पूज्यैरादिष्टं तथैवैतत्, परोपकारैकचित्तवृत्तिभिर्भवद्भिर्मदनुग्रहायैव कृतोऽयं व्यापकगंभीरार्थनिजच-न | रितकथनप्रयासः, अन्यथा भवजलधितीरमागतानां सिद्धिनिःशेषस्वकार्याणां भवतां किमेतेन ? परं भगवनव्यवहारनिगोदेभ्यः कियंतो जीवा एककालं निर्गच्छंति ? केवलिना प्रोक्तं-सिझंति जत्तिया खलब / / इहयं ववहाररासिमझाओ // इंति अणाइ वणस्सइ-मज्झाओ तत्तिया चेव // 1 // ततो राजाभि| हितं भवत्वेवं, केवलं सर्वेऽपि तन्निर्गता जीवाः किमेतावतः कालात् सिध्ध्यंति ? केवलिना प्रोक्तं, बहवो भव्यास्तावदेतावतः कालात सिद्धयंति. अन्ये तु स्वल्पात्, अपरे तु स्वल्पतराद्यावत्केचिन्मरुदेवास्वामि| नीवत्स्वल्पेन कालेन सिध्यंति. अभव्यास्तु कदाचिदपि न सिध्ध्यंति. ततो निःसंदेहपरिणतधर्मेणोक्तं - चंद्रमौलिराजेन, हे भगवन् ! स तर्हि सम्यग्जिनधमों मम शरणं युष्मच्चरणसाक्षिकमेव साधु भवतु, न किमिह विलंबितेन? मुच्यतामेषोऽपि जनो युष्मत्प्रसादेन मोहारिबलविडंबनाभ्यः. ततो बलिकेवलिना। भ्यधायि राजन्नेतदेव युक्तं. ततः प्रहृष्टात्मना तेनापि चंद्रवदनाभिधानं स्वपुत्रमात्मपदे व्यवस्थाप्य क-" 122 //