SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सुनन 1.2 // INDEMODDEDDDESISE | कलंको नाम महानरेंद्रः. तस्य च श्रीमजिनेंद्रचरणयुगपंकजचंचरीकस्य चंद्रकरावदातसम्यग्दर्शना सुद. जर्शनाभिधानाग्रमहिषो. तस्या अन्यदा रजनिविरामावलोकितमुखप्रविशञ्चंद्रकरधवलपंचाननायाः सुरेंद्रद चरित्रं व त्तमुनिजीवः सर्वार्थसिद्धविमानात् त्रयस्त्रिंशत्सागरोपमाण्यायुः पालयित्वा च्युतो गर्भे समुत्पन्नः पुत्रत्वेन. | a | ततस्तया प्रहृष्टचित्तया निवेदितः स्वप्नो नरपतये. तेनापि निमित्तपाठकानां, तैरप्युक्तं भविष्यति देवस्य पंचाननपराक्रमो मंदरमथ्यमानक्षीरनीरधिडिंडिरपिंडपांडुरयश-प्रसरधवलितदिगंतः सकलभूमंडल. भोक्ता पुत्रः, ततः परितुष्टो राजा पारितोषिकमहादानेन परितोष्य निमित्तपाठकान् विसर्जयतिस्म. राज्ञी / न च परितुष्टा सुखेन वहति गर्भ. देवपूजाभयदानाद्यनेकसंपूरितदोहदा च संपूर्णेषु दिवसेषु प्रसूतिवासरे / रत्नपुंजमिव स्वप्रभाविस्तरसमुद्योतितसूतिगृहं सूतेस्म प्रमुदितासो पुत्रं, निवेदितं च तजन्म हर्षोत्तालप्रव धानस्तनतटलुठन्मुक्ताहारया चंद्रधाराभिधानया दास्या नरपतये. दत्तं तत्श्रवणदृष्टेन तेन तस्याः सप्तमकुला-- | वधिनिर्वाहकारितोषदानं, प्रवर्तितं च सर्वस्यामपि नगर्यो वादितानंदमदलसंदोहमहावर्धापनकं, दापितानि / | हिरण्यादिमहादानानि, शोधितानि सर्वाण्यपि कारागृहाणि, मुक्तन्यशेषाण्यपि बंदीकृतजनवृंदानि. तदेवं गी तवादननर्तनखादनपानप्रदानादिप्रमोदेन निवर्तितप्राये पुत्रजन्ममहोत्सवे सिद्धार्थनामा ज्योतिःशास्त्रपरमर| हस्यवेदको नरपतिना समाहूय पृष्टो यथा निवेदयत्वार्यः कुमारजन्मनक्षत्रस्य कीदृशी गृहावलोकनेति. ततस्ते- " 102 / /
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy