SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ भुवन [DIREDD // 72 // प्रसिध्ध्या कथमपि यच्छतोऽप्यस्य सर्वथा हस्तेनापि न स्पृशति कोऽपि तदाशिं. अन्यदा च तेन श्रुतं / / - यन्नगरपरिसरमहाटव्यामेकं महामृल्यं खदिरवृक्षकाष्टं पतितमस्ति. ततोऽसौ सागरेण प्रेरितो यथा कि परित्यजस्येतल्लाभमिति. ततः पुत्रादिपरिजनैर्वायमाणोऽपि केवलं सागरेण गाढभुत्साहितः पंचशतानि a गंत्रीणां गृहीत्वासौ महाटव्यां गत्वा कर्मकरेभ्यस्तं काष्टं वर्तयति. तदा कर्मकरा यावदेहचिंताद्यर्थमित| स्ततो गतास्तावदेकाकी तत्र तरुतले समुपविष्टो दृष्टः स सोमदत्तः केनापि बुभुक्षितेन क्रूरव्याघेण. ततश्चपेटां दत्वा नखैर्विदार्य प्रलपन्निःशरणो भक्षितस्तेनासो गतश्चकेंद्रियादिषु. भ्रांतश्च तथैव तेषु भूरिकालं. तदेवमतिदुर्लभं समवाप्य सम्यक्त्वं हारितं तेन वराकेण क्वचिद्भवे रागोपहतेन, क्वापि द्वेषवशेन, 9 क्वचिदनंतानुबंधिना क्रोधेन, क्वापि मानेन, क्वचिन्मायया, क्वापि लोभेन. एवमन्येष्वपि भवेषु भ्रष्टोऽसौ सम्यक्त्वात क्वचिच्छंकायतिचारः, क्वचित्केलिकिलितत्वेन. कायलीकविषयसखासिकया. क्वचिददःशील| कुटुंबदारियाद्यरतिभावेन, कापि प्रियविप्रयोगधननाशादिशोकेन, क्वापि परचक्रादिदौःस्थ्येन, क्वचि ज्जुगुप्सया, क्वापि स्त्रीवेदोदयेन, क्वापि पुरुषवेदोदयात् , क्वापि नपुंसकलिंगविडंबनया, क्वचिद्रोगाFa| दिभिः. एवं प्रत्येकमनंतकालादतरांतरा प्राप्तादमुष्मात्सम्यक्त्वगुणाभ्रंसितो मोहबलेन क्षेत्रपल्यो M MERE IS THE / / 72 / /
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy