SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं // 59 // में व्यक्षेत्रे जिनदासश्रेष्टिनो दुहितृत्वेन. धृतं तस्या जिनश्रीरिति नाम. जिनदासस्य चाबालवृद्धमपि कुटुंबं / ज सम्यग्दर्शनानुगतमेव. ततो जिनश्रीरपि तथैव तदनुगता संजाता, परिणीता चेयं भोगपुरनिवासिना न विमलश्रेष्टिना, सोऽपि श्राद्ध इति तद्गृहे जिनश्रोः पालयति जिनधर्म, बंदते देवान् , नमस्यति गुरून् , शृणोति धर्म तदंतिके, जातौ च तस्याः पुत्रौ, संपन्नं च गृहनायकत्वं, परिणीतश्च तज्ज्येष्टपुत्रो धनश्री| नामिकां सार्थवाहदुहितरं. इतश्च विज्ञप्तो द्वेषगजेंद्रेण मोहराजः, कृतस्तावन्मम ज्येष्टबांधवेन रागकेसचरिणा तातस्य मनःपरितोषः, इदानीं तु मर्मतत्क्रमप्राप्तं तल्लघुभ्रातुः कार्य, इति प्रणम्य पितरं गतः साम षोऽयं जिनश्रीसमीपे. तत्संनिधानाच्च समदितस्तस्या धनश्रीवध्वा उपरि महान द्वेषः, ततस्तस्या त्रया ज्वलत्येषा. न जल्पति किंचित्प्रांजलं, न पातयति किमपि तद्भाजने मिष्टान्नादि, निर्निमित्तमेवाa कोशान् प्रयच्छति. ताडयति मस्तके दादिना, दूषयति सर्वाण्यपि तत्कृतकर्माणि, न दापयति / a भिक्षुकमात्रस्यापि तस्तेन. सा च वधूः स कोऽपि नास्ति विनयो यं न करोत्यस्याः. केवलं परमभक्त्या व पादो प्रक्षालयंतीमेतां पार्णिप्रहारेणाहत्य निर्भर्त्सयति. शरीरसंवाहं कुर्वती तां वधू सा कराभ्यां त्रोटयति. | परिवेषणाद्यर्थं पुनरासन्नमपि तिष्टतीं तां सा तिरस्करोति, मा क्वचिदप्यस्याः किमप्यव्यं भवत्विति / // 59 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy