SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ भुवन / / 63 // म - वह्निः, अधिकतरं च जाज्वलति. ततोऽसौ महाकोधांधीभृतो हृदयगतसंघट्टः सर्वथा परित्यक्तो दशप्राणैः, - ततश्च मिथ्यादर्शनादिमोहबलेन गृहीत्वा पातितोऽसौ घोरनरकेषु, भ्रामितश्च संसारे भूरिकालं महाal दुःखार्दितः. अन्यदा सम्यग्दृष्टेर्धनंजयमहाराजस्य रुक्मिणीनामिकायाः परमश्राविकायाः समग्रावरोधप्र. - धानायाः कुक्षौ समुत्पादितोऽसौ कुबेरनामा पुत्रः. तत्रापि श्रावककुलोत्पन्नवादेवास्य संजाता सम्यग्द| र्शनानुगतिः, अधीताश्च तेन प्रज्ञोत्कर्षाच्छीघ्रमेव कलाः, प्राप्तश्च सकलकामिनोकमनीयं यौवनभरं. इतश्चास्ति विषमपल्लीवनव्यवस्थितो धनंजयराजपूर्वजैरप्यसाधितो व्याघ्रनामा पल्लीपतिः, स च दुर्गावष्टंभेन लुटति सर्वदैव धनंजयराजसत्कपर्यंतदेशान्. तस्मिंश्च समये तेन बहुतरमुपद्रुतः कोऽपि देशः, न न ततो धावितस्तदुपरि कुबेरकुमारः, तेन च दैवयोगात्कथमपि गृहीतश्चासौ वशीकृतं चात्मना तदुर्ग, | व ततश्चासौ गीयते गोतेषु, पव्यते पाठेषु, स्तूयते बंदिवृंदैः, श्लाध्यते समाश्रितैः. ततो विज्ञातावसरः पितव रमनुज्ञाप्य समायातस्तत्समीपे वैश्वानरसहोदरोऽनंतानुबंधिमानाभिधः शैलराजापरनामा द्वेषगजेंद्रपुत्रः, / व तत्संनिधानाच्चोत्तानीकृतहृदय ऊर्ध्वारोपितनेत्रः स्तंभीभृतसकलगात्रश्चायं न माति स्वशौर्यसंमदोत्कनोभृमंडले, नापि समात्रिभुवने, वदति च सकलजनसमक्षं रंडाप्रायैरेवास्मत्पूर्वजैः कृतं राज्यं, यैरे-|| / / 63 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy