SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ भुवन वरि // 3 // 回回回回回回回回回回回回回回回回回回回回回回回 जतिलका करकलितस्फुरत्कनकदंडा पीनपयोधरावल्लुठन्निर्मलामलकस्थूलमुक्ताफलहारहारिणी प्रतिहारी || प्रविश्य प्रणम्य च सहर्ष भूपंप्रति विज्ञपयति, हे स्वामिन् समागतोऽस्ति प्रतिहारभूमौ देवनियुक्तः नि | पूर्वदिगुद्यानपालकः, अतस्तस्य कः समादेशः ? राज्ञोक्तं भो प्रतिहारि तं सत्वरमत्र प्रवेशय? तयापि | तथैव कृते स उद्यानपालकस्तत्रागत्य विनयेन भूपं प्रणम्य शिरोन्यस्तकरकुद्मलः सहर्षमवादीत्. अभि- नंद्यसे देव प्रचुरसुरखचरनरनिवहानुगतस्य पवित्रीकृतपूर्वदिगुद्यानभूभागस्य सुगृहीतनामधेयस्य भुवन- भानुनाम्नः केवलिनः समागमनेन. ततः समाकर्णिततद्वचनो भूपालः सिक्त इव पीयूषवर्षेण, विलिस न इवाकस्मात्सरसमलयजरसेन, समालिंगित इवानरक्तत्रिभवनश्रिया, अवगाढ इव रतिसागरे, क्षणम. जन्मिलीतलोचनो वचोऽगोचरं किमप्यनुभूय सुखं ददौ तस्मै पारितोषिकभूरिदानं. ततोऽसौ भ्रूक्षेपमात्र प्रगुणीकृतसमग्रसामग्रीकश्च समारूढः केलासशैलानुकारिमहाकरिवरस्कंध, प्रतिहतसूरप्रतापः सुरासुरमथ्यमानक्षीरनीरधिडिंडीरपिंडपांडुरमहापुंडरीकेण, वीज्यमानमूर्तिः शरच्चंद्रचारुचामरनिचयेन, वेष्टितः | करिघटाभिः, परिकरितस्तुरंगसमुहैः, परिवारितो रत्ननिर्मितरथनिकरैः, शोभितः सुभटकोटिभिः प्राप्तः | क्रमेण पूर्वदिगुद्यानं, आगतश्च भगवतः केवलिनो लोचनगोचरं, दूरादवतीर्णः करिवरात. ततोऽतिहृष्टः / // 3 // ELED DIEODODDDDDDDDDDDIE DI
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy