SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ भुवन 18 // Maharaj HD | मकुटुंबकुत्सितप्राणवृत्तिरनंतवारान् व्यावृत्य व्यावृत्य भ्रांतोऽसौ पुनरप्येकेंद्रियादिषु, तत्र च दुःखार्तः / / | स्थितः पुनरप्यनंतपुद्गलपरावर्तान यावदिति. | एवमस्मिन् मनुजगतिनगर्यामनंतशः समागच्छति व्यावर्तमाने चान्यदा मोहमहीपतिः क्वचित्स| मुपजातचिंत एकांते स्वमंत्रिमंडलमुपवेश्य प्रोक्तवान्-अहो तावदनेन संसारिजंतुना सह मदीयादेशे-- नासंव्यवहारनगरादारभ्य एतावतं कालं यावदयं महाभागो मिथ्यादर्शनमहत्तमोऽनवरतं क्षणमप्यविन युक्तो भ्रांतः, तत्पृष्टतश्च मदादेशेनैव सदैव तदनुचरौ ज्ञानावरणाज्ञानमहासुभटावपि तथैव स्थितो. पतलतीयप्रभावतश्चानेनानाकर्णितं क्वचिदपि देववार्तामात्रमपि. नावगतं गुरुनामापि, न ज्ञातस्तत्वले |शोऽपि, किंबहुना ! कर्णेऽपि तस्य न प्रविष्टानि धर्म इत्यक्षराणि, न ज्ञातः किंचिजिनभाषितस्याप्यर्थः, | केवलमाहारनिद्रामैथुनमात्रप्रसक्तो बभ्राम वराकः. सांप्रतं त्वमुं कर्मपरिणामः कनकपुरेऽमरश्रेष्टिनंदाभा र्ययोः पुत्रत्वेनोत्पिपादयिषुः श्रूयते, सधर्मप्रचारं च किंचित्तन्नगरं, तन्न जानोमस्तस्मिंस्तत्र गते किम• स्माकं संपत्स्यत इति. तदेतदाकर्ण्य मिथ्यादर्शनमंत्रिणा दत्वाऽज्ञानहस्ततले तालां प्रोक्तमहो सुंदरतरa | मेव जातं, सक्थुकुंडस्योपरि लुठितो घृतघटः, यतस्तष्ट्यमरश्रेष्टिनो गृहं सबालवृद्धमप्यस्मदाज्ञावस्थित // 18 // ERE DEHAO DEEDED I DHIRE EaaHEETola
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy