SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं of simala / / 77 // नि नि नि जान 9 भूरिभवेषु, अन्यदा च दत्तनामश्रावकजन्मनि देवतिर्यग्स्त्रीणां द्विविधं त्रिविधेन, मनुष्ययोषितां स्वेक-11 विधमेकविधेन संभोगनियमलक्षणं इत्वरपरिगृहीतापरिगृहीतानंगक्रीडापरविवाहकरणकामतीवाभिलाष लक्षणस्पर्शनादिरूपपंचातिचारविशुद्ध प्रतिपन्नोऽसौ चतुर्थ स्थूलमैथुनविरतिरूपं व्रतं. तदपि तीबपुरुषः व वेदोदयमैथुनविषयाभिलाषचक्षुःस्पर्शनाद्युपाधिना भक्त्वा विराधितसम्यक्त्वो हीनदेवादिजन्म लब्ध्वा / न क्रमेण भ्रांतो नपुसंकादिरूपतया भूरिसंसारं.अन्यदा च धनबहुलश्रावकजन्मनि क्षेत्रवास्तुहिरण्यसुवर्णच धनधान्यद्विपदचतुष्पदकुप्यवस्तूनां परिमितिकरणरूपं प्रतिपन्नं तेन स्थूलपरिग्रहविरमणवतं, नियमिताश्च व प्रयोजनप्रदानबंधनकारणभावैः क्षेत्रादिप्रमाणातिक्रमरूपाः पंचापि तदतिचाराः. एते किंचिदुरवगमा ज इति विनियंते-तत्र क्षेत्र वास्तु वा नियमातिरिक्तं परिजिघृक्षुरग्रेतनसन्निधाने गृहीत्वा वृत्तिभित्त्यादि-19 / मर्यादामपनीय यत्रैकत्वेन योजयति स योजनेन क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यं रजतं, सुवर्णं प्रतीतं. | तत्र चतुर्मासाद्यवधिना नियतमाने कृते हृष्टराजादेः पार्थात् स्वर्णादि लब्ध्वा, नियमे पूर्णे गृहीष्यामी- | / त्यभिसंधाय यत्रापरस्य स्वजनादेहस्ते दत्वा मुंचत्येष प्रदानेन हिरण्यसुवर्णप्रमाणातिक्रमः. धनं गणि-B मादि, धान्यं ब्रीह्यादि, तत्र नियमिततत्परिमाणः कोऽपि नियमाधिकमिदं पूर्वलभ्यं लभमानोऽन्यद्वा | नजिजिजनिक ना।। 77 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy