Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन / / 115 // पराङ्मुखो व्याव-नेकपुद्गलपरावर्तानेकेंद्रियादिषु. ततोऽन्यदा श्रीनिलयनगरे धनतिलकप्रेष्टिनो जात-1 | / स्त्वं वैश्रमणनामा पुत्रः. तत्र च स्वजनधनभवनयौवनवनिताद्यनित्यमिदमखिलं ज्ञात्वापत्त्राणसहं धर्म / न शरणं भजत लोका इति वचनश्रवणाजाता ते धर्मकरणबुद्धिः, परं केवलं सापि कुदृष्टिसंभवा महापाप बुद्धिरेव परमार्थतः संजाता, तद्वशीकृतस्त्वं स्वयंभूनाम्नस्त्रिदंडिनः शिष्यत्वं प्रतिपन्नः, ततस्तदपि मानु षत्वं हारयित्वा व्यावर्तितो भ्रमितः संसारेऽनंतपुद्गलपरावर्तानिति. ततोऽनंतकालात्पुनरप्यंतरा लब्धं | / त्वया मानुष्यं. परं न निवृत्तासौ कुधर्मबुद्धिः शुद्धधर्मश्रवणाभावात्, तद्भावेऽपि सद्गुरुयोगाभावात्, क्वचिकि दालस्यमोहहेतुकलापात, क्वचित् शुद्धधर्मश्रवणेऽपि न निवृत्ताऽसौ शून्यतया तदर्थानवधारणाच्च, ज क्वचिच्चाश्रद्धानेन, ततः कुधर्मबुध्ध्युपदेशाद्धर्मच्छलेन पशुवधादिमहापापानि कृत्वा भ्रांतस्तथैवानंतa पुद्गलपरावर्तान्. _ ततो विजयवर्धनपुरे सुलसश्रेष्टिपुत्रेण नंदनेन सता त्वया यथाप्रवृत्तिकरणेन तच्छित्वा कृतान्यतः| सागरोपमकोटाकोटोस्थितिकान्यायुर्वर्जमोहादिसप्तकर्माणि, गतश्च ग्रंथिप्रदेशं यावत्, परं तां छेत्तुं नाल| मभवः ततो व्यावर्तितस्तथैवाश्रद्वानरागद्वेषादिभिरेवं यावदनंतवारान् व्यावय॑ धृतस्त्वं प्रतिवेलमनं- " 115 //

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126