Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ बिबिज - नोक्तं यदाज्ञापयति देवः, समाकर्णयत तावदयमानंदनामा संवत्सरः, ऋतुः शरत्कालः, मासः कार्तिकः, चरित्र | तिथिर्भद्राद्वितीया, वारो बृहस्पतिः, नक्षत्रं तु कृतिका, राशिर्वृषः, योगो धृतिः, प्रशस्तग्रहनिरीक्षितं लग्नं, // 103 // उच्चस्थिताः सर्वे ग्रहाः, ऊर्ध्वमुखा होरा, एकादशस्थानस्थाः शुभदाः पापग्रहा इतीदृशे राशौ जातः कुमा / रोऽयं. ततो हे देव भविष्यत्ययं विपुलश्रीरपरिमितविक्रमादिगुणो महानरेंद्र इति. ततो राज्ञा प्रोक्तं हे आर्य न के एते राशयः? के चामीषां गुणा इति ज्ञापयत तावद्यदि संगतं भवति. सिद्धार्थेनोक्तं देव! राशयस्ताव वदेते द्वादश भवंति, तद्यथा-मेषो, वृषो, मिथुनः, कर्कटः, सिंहः, कन्या, तुला, वृश्चिको, धनुः, मकरः, कुंभो, मीन इति. गुणाश्च संक्षेपतोऽमीशाममी, तद्यथा-चक्षुलोलो बलो रोगी / धर्मार्थकृतनिश्चयः // जलभीरुः प्रियः स्त्रीणां / कृतज्ञो राजपूजितः // 1 // चंडकर्मा मृडुश्चांते / प्रवासी मेषसंभव // अथ मृ. व त्युभवेत्तस्य / किलाष्टादशवत्सरे // 2 // पंचविंशतिवर्षाणां / पर्यते वा कथंचन // भ्रष्टताभ्यां पुनर्जीवे19 च्छतमेकं यतस्ततः // 3 // कृतिकास्वर्धरात्रेऽसो। चतुर्दश्यां च मंगले // भोगी दाता शुचिर्दक्षः / स्थूल- | E] गंडो महाबलः // 4 // अर्थवानल्पभाषी च / स्थिरचित्तो जनप्रियः // परोपकारी कांतश्च / बहुपुत्रश्च | व शौर्ययुक् // 5 // तेजस्वी रागबहुलः | कंठरोगी सुमित्रकः / सविलासगतिः सत्यो / लांछनी स्कंधगंडया | 103 //

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126