Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 113
________________ भुवन तस्थानेषु तेन जिनमंदिरजीणोंद्धाराः, कारितानि च स्वदेशेऽनेकग्रामादिषु नूतनान्यपि महाजिनायत-- चरित्र नानि. सर्वत्र वर्तिता महत्यो रथयात्राः, दूरं वृद्धिमुपनीतो जिनधर्मः, भुक्ताश्च सुराणामपि स्पृहणीया मन 111 / हाभोगाः. ततोऽन्यदा चतुर्दशीदिवसे उपोषितेन सूर्यास्तप्तमये देवार्चनं कृत्वा रजनिं स्वाध्यायादिनिर तेन सामायिकपौषधविधिना शुभभावेनातिवाह्य तद्विरामे विशेषतः संनिहिते सबोधादिचारित्रधर्मसैन्ये चिंतितं बलिनरेंद्रेण, पश्यताहो इतरेणेव मयापि विषयामिषलवमात्रगृद्धेन लब्ध्वाप्यतिदुर्लभमिदं बहु / - हारितं मनुष्यजन्म, यैश्च सागरोपमादिकालपर्यंतैरपि सुरलोकभोगैः प्राणिनो न तृप्यंति, तैः पंचदिन भाविभिरत्यसारैर्विडंबनाकल्पैरिहोपभुक्तः कथमिव तृप्तिरवाप्यते? तेनेह तस्वबुद्धया परिभाव्यमाने न | किमपि जीवलोके रमणीयमवलोक्यते. यद्यपि भ्रांतिमात्रतः किमपि रमणीयमिवाभाति देहिनांतदप्य| नित्यतामहाव्याधीवक्त्रकुहरगतमेव सर्व. तथाहि| मन्यते मृढा रूपयौवनाभ्यां रमणीयं निजशरीरं, ते च रूपयौवने कुष्टादिरोगैस्तथा विनाश्येते | यथा पूर्व सुरसुंदरीणामपि स्पृहणीयो भृत्वा भवति मातंगीनामपि जुगुप्सनीयः, रोगाभावे त्ववस्थितान | एव प्रतिक्षणं तद्विध्वंसका जरादयः. याप्याग्दशां सर्वेषामपि सारा प्रतिभाति लक्ष्मीः सापि महाक्लेशा To OEM जब जEO IS ME

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126