Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 100
________________ भुवन / / 98 // व्यति, न पापोदय, ततो न मनागपि मोहादिरिपुयोग्यो भविष्यति तावद्यावन्निवृत्तिपुर्यां तस्य प्रवेश / / a इति. तदाकर्ण्य हृष्टाः समुत्थिताः सर्वे सम्यद्गर्शनादयः, गताश्च जैनेंद्रपुरे, तत्र सर्वत्रोत्तंभयंतिस्म तोरAणानि प्रतिगृहद्वारं, पद्मपिधानान् कनककुंभान कारयंति, हट्टशोभाथै व्यलंबयंति वंशाग्रेषु प्रवरवस्त्राणि, | सिंचयंति मृगमदघनसारोन्मिश्रश्रीखंडरसेन राजमार्गान् , दापयंति राशीकृतकनकरत्नमहादानानि प्रवः | तयंत्यभयदानानि, वादयंति तूर्याणि, कारयंति प्रेक्षणीयकानि च. इतश्च सिंहरथो बालकालादपि हृष्टः सन् प्रणमतिस्म देवान्, नमस्यति गुरून् , गच्छति पित्रा सह a जैननिकेतनेषु, हृष्यति तेषु स्नात्रायवलोकनेन. तुष्यति मुनिदर्शनेन. आनंद्यते तद्वचनश्रवणेन. आहा| द्यते तद्दीयमानाशनादिदानसंवीक्षणेन. एवं च पुष्यत्यस्य प्रतिदिनं पुण्योदयः, तत् सान्निध्येन चाल्फरेव दिवसैरधीतास्तेन समस्ता अपि कलाः, जातश्च योवनाभिमुखः. मदनातिशायी चास्य रूपं अभिनवोत्पन्नसुरातिरिक्तं च तस्य ललितं, तथापि न रमतेऽसो विषयेषु, न सुखयत्यस्य स्त्रीणां कथापि, | न वांछति मनसापि चैष तत्परिणयनं. केवलं सेवते मुनीन , शृणोति तदंतिके धर्मशास्त्राणि, पारभाव4 वयति भवस्वरूपं, विरज्यते प्रतिक्षणं तस्मादपि. कांक्षत्यभीक्षणं मोक्षसुखानि. ततोऽन्यदा चतुर्ज्ञानकलिते || नि / / 98 //

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126