Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन | | गुरुतरेषु पदेष्वारोपयतामपि च. यदुपशांतमोहचतुर्दशपूर्वधरादयोऽपि प्रतिपत्य पूर्वशत्रूणां मिलिता न भ्रमंत्युत्कृष्टतोऽपार्धपुद्गलपरावर्तमान संसारं, निश्चितश्चानादिमता कालेनानंतानां जीवानामयं व्यवहारः, न तत्कोऽत्र विस्मयः? न चैवं भवद्वशानां मध्यात्कोऽपि पतिष्यति, अतस्तटस्थाः पश्यंतो यूयं किं न तिष्टथ? - मिथ्याभिमानमात्रं तदस्ति किंचित् यदमुष्य सहायेन वयं शत्रपक्षक्षयं कृत्वा कथमपि प्रकटीभवामोऽमुं | | न च सुखिनं कुर्म इत्येतदपि, सेत्स्यति स यदास्य सुखित्वप्रातिर्भविष्यति, यदप्युच्यतेऽस्माभिरयमेक एव च न सहायो लब्ध इत्येतदप्यचिंत्यं, यतो बहुसहाया अपि मोहादयो भवतां रोधमात्रमेव कर्तुं समर्था भवंति, - यूयं त्वेकसहाया अपि शत्रूणां सर्वथा क्षयमेव कुरुथेति, अतो दृक्ष्यथ यदयमेकोऽपि करिष्यति, किमा कुला भवथ ? ततो यावत्सर्वेऽपि वदंत्यहो साधु सद्बोधेनोक्तं साध्विति, तावत्कर्मपरिणामेनाख्यापितं तेषां न व यदुतोत्पादितो मया मनुजक्षेत्रे पद्मस्थले नगरे सिंहविक्रममहानरेंद्रस्य कमलिनीनाम्न्या भार्यायाश्च पुत्रः / स युष्मत्सहायः, कारितं चास्य सिंहरथनामेति. ततो भवद्भिर्महावर्धापनकं कारणोयं. येनात्र जन्मन्यसौ केवलं युष्मत्पक्षमेव पोषयिष्यति, सद्बोधसदागमप्रकटितेषु गुणेष्वारोहन्न केनचित्प्रतिपातयितुं शक्यते. मया ह्यस्मिन् भवे तस्य केवलं पुण्योदय एव सहायो दत्तोऽस्तीत्ययमपि च तमेव सर्वप्रकारैः पोषयि ETTEMENDOMBORDERED TED DRE DEIR RECEO DD HIDEED

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126