Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुनन // 96 // ग्दर्शनः. लब्धावकाशीभृतः प्रवृत्तो विजूंभितुं मिथ्यादर्शनः. इत्येवं सर्वैरपि मिलित्वा पर्यंतकाले निद्राघू. चरित्रं वर्णनायां क्षिप्तो मरणोपसंहृतो निगोर्दकेंद्रियादिषु, भ्रमितः संसारे. इतश्चित्तवृत्तिमहाटव्यां विवेकगिरि| शिखरेऽप्रमत्तकूटे जैनपुरे नगरे निरानंदाः प्रणष्टोत्साहा मिलिताः सर्वेऽपि चारित्रधर्मभृपालादयः, उप| विष्टाश्चैकत्र देशे वदंति परस्परं पश्यताहो किमत्र विधीयते? मोहचरटेनानेकेऽभव्यदूरभव्याः स्वसहाया लब्धाः संति. ते मुलादेवास्खलिताः सर्वत्रास्मत्पक्षमुच्छेदयंतः परिभ्रमंति. अस्माभिस्त्वयमेक एव स. हायो लब्धः सोऽपि तावदस्माकं को जानाति कियता कालेन मिलिष्यति? किंचास्माभिर्यावदसो महता करेन कथमपि गुणेष्वारोप्यतेऽस्मत्सहायतां च कांचित्प्रतिपद्यते, तावत्तस्य महाभागस्य पनरपि स कोऽपि | विपर्यासः समुत्तिष्टते येन मिलति तेषामेव मोहादिशत्रूणां, विडंब्यते च तैस्तथैव बाढमतिदुःखितः, वयं |तु केवलं तस्यैव सुखित्वकरणाय यतामहे, परं विपर्यस्तोऽयमेतदपि न वेत्ति. अपरं च येऽत्रोपशांतमो. |हचतुर्दशपूर्वधरादिपदेष्वप्यारोपिताः प्रतिपत्य मोहादिमहादुष्टानां मिलंति. तत्र किं वयं ब्रमः? क वा H याम इति. ततः सद्बोधेन विहस्य प्रोक्तं किं भोः! निरर्थकेयं भवतामार्तिः, किं नूतनमिदं ? किं चाना- 15 दिकालप्ररूढोऽयं व्यवहारः, यत्संसारिजीवैद्यापि बहुतरं भवोदधौ भ्रमिष्यते भवतां हितं कुर्वतामपि, | // 96 / IoED MEMEDHEtatalaDEOWEREDE

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126