Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्र // 94 // laaaaaaaaaaaaaaaaaaaaaa | गुलीः, पादाद्यंगानि मोटयति. एवं निद्रया गले गृहोतो नाम्यतेऽधस्तात्, भ्रम्यतेऽग्रतः पृष्टतः पाश्वतः - सर्वतश्च. तदेवं समिलित्वा गले गृहीतस्य भणतामपि यत्नतः स्थविराणां न निर्गतं तस्य वदनादक्षरं. ततो रात्री समाक्रांतो निद्रया संस्तारकादिविरहे यत्र तत्र प्रदेशे विसंस्थुलं पतितः काष्टखंड इवाचेत. नीभृतः, प्रभातप्रतिक्रमणेऽपि कष्टेनोत्थाप्यते. एवमन्यस्मिन् दिने स्थविरैः संनिहितैर्भूत्वो/कृत्य स सूत्रं परावर्तयितुमारब्धः. ततो निद्रया पातयित्वा तस्य भग्ने जानुनी, रगडिते कूपरे, स्फोटितं च मस्तकं. | एवं च यावन्न किंचिद्वदति स तावत्तष्गी व्यवस्थिताः स्थविराः. ततो निद्रातिव्याप्तो सत्यां प्रतिक्रमणा. | दिक्रियाकालेऽपि बहुभिर्मुखविकारैर्नानाविधैनेंत्रभंगेश्चित्रैः करपादविक्षेपेन्द्रिया नर्तयमानोऽसौ करोति | सकलजनप्रेक्षणीयमात्मानं, आनयति वश्यात्मनापि स्फुटितहास्यं, जनयति विदिततत्वानामपि किमेत| दिति महाविस्मयं. तदित्थं निद्रयात्मवशीकृतस्यापरावर्तमानस्याचिंतयतः सछिद्रहस्तजलमिव विगलत्यन- | वरतमेवास्य श्रुतं. विस्मरंति सूक्ष्मगहनार्थाः, ततो यथा यथास्य भ्रस्यति सूत्रं तथा तथा निराकांक्षोभE वन्निद्रासुखमर्थतः कालकूटादप्यधिकमज्ञानतोऽमृतमिव मन्यमानो यथा रात्रौ तथा दिवापि निर्भरं | पतितः शेते तावद्यावद्गलतिस्म समस्तमपि श्रुतं. ततो गुरुणा प्रोक्तं वत्स पुंडरीकमुने! तेन तथाविधेन IDEADERWELDEEEEEDEDEEI EINDI // 94 //

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126