Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 58
________________ भुवन चरित्र EDEEMजब चिचिला यद्यावदिह स्थीयते तावद्भोजनमस्मद्गृहे कर्तव्यमिति. ततस्तेनोक्तं शोभनं कृतं. सम्यग्रीत्या च स 9 भोजनीयः शालिदालिघृतपूरादिभिः, ततः सा तमुपपतिं पोषयति रंजयति च प्रत्यहं. भर्तुश्च कस्मिंश्चि = दिने कुंकुमारुणशुष्कपुष्पाणि, क्वचित्तु बीजपूरकदाडिमफलादिकं किमप्यपूर्व वस्त्वर्पयति वदति च स. व स्विप्यापत्सु मया परितोषिता भक्तितः प्रतिपादिताः पितरस्तवैतानि वस्तूनि तत्पुरुषहस्तेन प्रयच्छति. | ततश्चोत्थायासो तेभ्यः पूर्वजेभ्यो भक्तितः साष्टांगं प्रणमति, शेषादिकं च तच्छिरस्यारोपयति. यदि चन कश्चित्कथयति ईदृशी दुःशीला त्वद्भार्या तर्हि वदति हुं जानाम्यहं. अत एव मम प्रियया प्रथमत एव च सर्वमिदमावेदितमित्येवं न कस्याप्युत्तरं ददाति. ततोऽन्यदिनेऽतिपरतप्तिवाहकेन केनाप्युक्तोऽसो यस्त्व| दीयगृहे नित्यमेवं भुक्ते तं दर्शयामि, आगच्छ त्वं, ततश्च गतोऽयं दृष्टश्चासौ स्वगृहे समुपविष्टः, ततः | समागत्य सर्वमपि यथावृत्तं कथयित्वा पृष्टं प्रिये किमेतत् ? ततः प्रोक्तं तया हुं लग्नस्त्वमपि परगृहभंजकजनवचनेषु, तर्हि मिलिष्यसि मनोरथानां, बहवो हि सदृशाः पुरुषास्त्वया विलोकयिष्यंते, ततो ममापि न | सदृशीं कांचिद् दृष्ट्वालिंगन्ननुभविष्यसि क्वाप्यनर्थं. इत्यादिवचनैस्तमुपालभ्य रुष्टं चात्मानं दर्शयित्वा निषिद्धोऽसौ जारपुरुषस्तया भोजनाद्यर्थमागच्छन् / // 56 // aai aaEE!

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126