Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्रं of simala / / 77 // नि नि नि जान 9 भूरिभवेषु, अन्यदा च दत्तनामश्रावकजन्मनि देवतिर्यग्स्त्रीणां द्विविधं त्रिविधेन, मनुष्ययोषितां स्वेक-11 विधमेकविधेन संभोगनियमलक्षणं इत्वरपरिगृहीतापरिगृहीतानंगक्रीडापरविवाहकरणकामतीवाभिलाष लक्षणस्पर्शनादिरूपपंचातिचारविशुद्ध प्रतिपन्नोऽसौ चतुर्थ स्थूलमैथुनविरतिरूपं व्रतं. तदपि तीबपुरुषः व वेदोदयमैथुनविषयाभिलाषचक्षुःस्पर्शनाद्युपाधिना भक्त्वा विराधितसम्यक्त्वो हीनदेवादिजन्म लब्ध्वा / न क्रमेण भ्रांतो नपुसंकादिरूपतया भूरिसंसारं.अन्यदा च धनबहुलश्रावकजन्मनि क्षेत्रवास्तुहिरण्यसुवर्णच धनधान्यद्विपदचतुष्पदकुप्यवस्तूनां परिमितिकरणरूपं प्रतिपन्नं तेन स्थूलपरिग्रहविरमणवतं, नियमिताश्च व प्रयोजनप्रदानबंधनकारणभावैः क्षेत्रादिप्रमाणातिक्रमरूपाः पंचापि तदतिचाराः. एते किंचिदुरवगमा ज इति विनियंते-तत्र क्षेत्र वास्तु वा नियमातिरिक्तं परिजिघृक्षुरग्रेतनसन्निधाने गृहीत्वा वृत्तिभित्त्यादि-19 / मर्यादामपनीय यत्रैकत्वेन योजयति स योजनेन क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यं रजतं, सुवर्णं प्रतीतं. | तत्र चतुर्मासाद्यवधिना नियतमाने कृते हृष्टराजादेः पार्थात् स्वर्णादि लब्ध्वा, नियमे पूर्णे गृहीष्यामी- | / त्यभिसंधाय यत्रापरस्य स्वजनादेहस्ते दत्वा मुंचत्येष प्रदानेन हिरण्यसुवर्णप्रमाणातिक्रमः. धनं गणि-B मादि, धान्यं ब्रीह्यादि, तत्र नियमिततत्परिमाणः कोऽपि नियमाधिकमिदं पूर्वलभ्यं लभमानोऽन्यद्वा | नजिजिजनिक ना।। 77 //

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126