Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 81
________________ भुवन // 79 // मानाबानाजाननिनिनियन B हस्य जाताऽसो रोहिण्यभिधाना पुत्रो. संपन्ना चेयमनन्यदेवता परमश्राविका, ततो वंदते सातिभक्त्या | B] चरित्रं जिनदेवान्, शृणोति गुर्वतिके धर्म, पर्युपास्ते साध्वोजनं. परिणीता चेयं गृहजामात्रा विमलाभिधानेन च वणिग्सूनुना. ततः करोति सा पित्रवष्टंभेन विशिष्टधर्म. पठितं लक्षमधिकं स्वाध्यायस्य, जानाति स्वनामवत कर्मग्रंथादिप्रकरणानि, प्रतिपन्नानि च तया द्वादशापि श्रावकवतानि, पालयति च तानि | चाराणि. ततोऽन्यदा आस्थानोपविष्टेन मोहचरटेन चिंतातुरेण निरीक्षिता दिशः. ततो मंत्रिसामंतादि| भिरुक्तमादिशतु देवः, ततो मोहनृपेणोक्तमस्मत्प्रतिपक्षवर्गेऽतीवनिबिडोभूता दृश्यते रोहिणी, तत्किं कि। यत इदानीं? ततस्तैर्विहस्योक्तं देव सर्वोऽपि तावन्निबिडो यावद्युष्मन्मानुषमात्रस्यापि गोचरं नावगच्छ- | जति. ततो मोहराजेनोक्तं प्रेष्यतां तर्हि तत्र कोऽपि, यस्ता पश्चान्मुखी निवर्तयति. तत् श्रुत्वा स्वयमुत्थाय | प्रोक्तं विकथया. स्वामिन्नेष तावन्ममैव दीयतामादेशः, पश्यामि तावत्तस्याः प्रमाणं. ततः संज्ञिता सर्वैः | रेषा गता च तत्समीपे. स्त्रीपुरुषकथाराजकथादेशकथाभक्तकथालक्षणैश्चतुर्भिरात्मरूपैः प्रविष्टा च सा परमयोगिनीव तन्मुखे. ततः पितृगृहे वस्त्राच्छादनादिकं निश्चिंतमवाप्नोति रोहिणी, कर्म च मातृपितृ-| प्रसादेन न कोऽपि कारयति गृहे. ततो देवगृहं गता सा यां कांचिद्वार्ताप्रियां पश्यत्युपविशति गत्वा / Dale DDDDDEHENRIDEO HD DESI 79 //

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126