Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 92
________________ भुवन चरित्रं / / 90 // | राजपुरनगरे समुत्पन्नः परमश्रावकमहर्द्धिकामात्यपुत्रतया, जातं च तत्र चित्रमतिरिति तस्य नाम, उप-|| - रतेषु च मातापितृषु कुटुंबं स्वपुत्रे निवेश्य संविग्नेन गृहीतं सद्गुरुसंनिधाने तत्रापि तेन व्रतं, पालितं / च पूर्वोक्तविधिना मोहबलं विनिघ्नता प्रभृतदिनानि. पर्यते च विषयसुखशीलताप्रमादेन विजितः संयम विराध्य समुत्पन्नः सौधमें हीनर्द्धिकः पल्योपमायुर्देवः, ततोऽपि च्युत्वा भवं परिभ्रम्य समुत्पन्नोऽन्यदा कांचनपुरे नगरे क्षेमंकरराजसूनुर्विजयसेननामा, तत्रापि च तेन सद्गुरुसमीपे धर्म श्रुत्वा मातापित्रा| दींश्च मोचयित्वा तथैव सर्वविरतिकन्यकां परिणीय गृहीता जिनदोक्षा. प्रमुदितास्तथैव सद्बोधसदागमा| दयः, प्रारब्धं तथैव मोहबलेन सह महासमरं, ततः क्रमेणातिपरिचितीभृते सदागमे, निबिडीभृते सद्दोधे, व अंगांगिभावमापन्नेऽप्रमादे, स्थिरीभृते संतोषे समारूढोऽप्रमत्तगुणस्थानलक्षणं सप्तमं सिद्धिसोपानं विज यसेनसाधुः. तत्र कर्मपरिणामानुकूल्येन केनचित्प्राप्तस्तेनोपशमश्रेणिमहावनदंडः. ततः समुल्लसितप्रचंड* वीर्यविशेषेण तेन मस्तके समाहत्य पातिताश्चत्वारोऽपि हि तावदनादिकालमहावैरिणोऽनंतानुबंधिक्रोधजमानमायालोभाः, कृताश्च भस्मपुंजावष्टब्धाग्निकणवन्निश्चेष्टाः. ततो मिथ्यादर्शनोऽपि विशुद्धार्धविशुद्धा| विशुद्धरूपत्रयान्वितस्तथा समाहतो यथा तथैव निश्चेष्टोभूय पतितः. ततश्च गतोऽवसावपूर्वकरणगुणस्था Talaजानववियच नवल विचलन OOOOODMDodaaaaaaaaaa

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126