Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भवन चरित्रं / / 91 // || नलक्षणं सिद्धिसौधस्याष्टमसोपानं. ततोऽपि गतोऽनिवृत्तिबादरसंपरायनामकं नवमं सोपानं. तत्र चाहत्य || | निश्चेष्टां नीतो नपुंसकवेदः, ततोऽपि स्त्रीवेदः, तदनंतरं हास्यरतिभयशोकजुगुप्सात्मकं रिपुषट्कं, ततः | व पुरुषवेदः. ततोऽप्रत्याख्यानप्रत्याख्यानावरणो द्वौ क्रोधी, संज्वलनक्रोधश्चाहत्य निश्चेष्टोकृतः. ततोऽप्रत्यान ख्यानप्रत्याख्यानावरणौ मानौ संज्वनमानश्च. ततोऽप्रत्याख्यानप्रत्याख्यानावरणे माये संज्वलनमाया च. | ततोऽप्रत्याख्यानप्रत्याख्यानावरणौ लोभी संज्वलनलोभश्च. अयं च ताड्यमानः सूक्ष्मीभूय नष्ट्वा निली| नः सूक्ष्मसंपरायनामके दशमे सोपाने. तत्राप्यनेन पृष्टतो गत्वायमपि पातयित्वा निःस्पंदीकृतः. तत | - एतैरष्टाविंशत्यापि कारणभृतैः कुटुंबमानुषैः पतितैर्मूलस्कंधशाखादिपातैर्वृक्ष इव तन्मयशरीरजीवितः पतितो व निश्चेष्टीभूय मोहराजः. तदेवमुपशमश्रेणिमहावज्रदंडेनाहत्य सकुटुंबे निश्चेष्टीकृते मोहमहाचरटे निराकुलीभृतः परमानंदसुखमनुभवन्नारूढो विजयसेनसाधुरुपशांतमोहगुणस्थानलक्षणं सिद्धिसोधस्यैकादशं महा- | | सोपानं. यावच्च तत्रासौ केवलिसमानविशुद्धचारित्रोऽनुत्तरविमानोपपातयोग्यः सकलसुरपूजाहं पदं प्राप्तों- | Hतर्मुहूर्तं तिष्टति, तावल्लोभेन किंचित्सचेतनीभूय प्रकुपितेनात्मशरीरादप्यव्यतिरिक्तातिवल्लभा देहोपकर- | मणमूर्छाभिधाना प्रेषिता तत्समीपे निजदुहिता, तया च प्रकुपितया कारितदेहमूर्छामात्रो गले गृहीत्वा Dalaनि निजिवन HERE // 91 //

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126