Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 83
________________ भुनन // 81 // | कापायकरणेन केवलं कर्मबंधहेतुना विकथापरपरिवादानर्थदंडेन ? सर्वसंपत्तिनिबंधनममृतरूपं स्वाध्याय | चरित्रं मेव विधेहि ? ततो मुखमोटनं कृत्वा प्रतिवदति इच्छाकारेण आर्यिके ! वतिनामपि दुःपरिहर्तव्यो विकथा| परपरिवादो, किंचान्यमपि बद्धमुखमत्र तिष्टतं न कंचित्पश्यामः, वयं तु सुखेनैव वार्तालापं कुर्मः, न चान्य इव वयं मायां कर्तुं जानीमः, यादृशं तु तिष्टति तादृशं पितुरपि सत्कं स्फुटमेव वदामः. यदि प्रतिभाषते तर्हि कोऽपि रुष्यतु तुष्यतु वा. ततो ज्ञातेयमनीं वराको सदुपदेशानामित्युपेक्षिता साध्वी| भिः. अन्यदा च निःशंकीभृता गुरुसन्निधाने व्याख्यानेऽप्युपविष्टा वस्त्रेणाच्छादितवक्ता कस्याश्चित्कणे - | स्थित्वा वदति किंचित्, अन्यापि तस्या उत्तरं प्रयच्छति. एवं तत्रस्थस्त्रीश्रेणिमध्ये परंपरया वार्तालापो न | लग्नः, तेन चारण्यमत्तमहिषीविलोडितपल्वलजलमिव सर्वमपि व्याख्यासभागतजनमालोड्य करोत्यन्येHषामपि सा श्रुतिभंग, ईश्वरदुहिता चेति न कोऽपि किंचिजल्पति. गुर्वादिना तु कदाचित्कथमपि शि | क्षिता वदति भगवन्नाहं केनापि सह किंचिजल्पामि. परं यदि पृष्टे केनापि यत्किंचिदुत्तरं न दोयते तर्हि | व स्तब्धेयमित्यप्रसिद्धिर्लभ्यते, ततस्तद्भयादेव यदि केनचित्पृच्छ्यते तेन सहैवाहं किंचिजल्पामीति. ततो | | गुरुभिरप्युपेक्षिता सर्वतो निःशंकीभृता गाढमधिष्टितासो विकथया. ततस्तदत्यंतासक्तौ परिगलितं सर्व LADIERS READEREDDDDO // 81 //

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126