Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुनन चरित्रं // 83 // नमन जिNिEESERTERM - सुभद्रसार्थवाहः स्वसमोपे. कथितो दास्या एव मूलतस्तद्व्यतिकरः, ततोऽकांडनिपतितमहावज्राशनिरिव | बस इमां प्राह किमिदं ? परं सा न किंचिजल्पति. एकांतेऽपि ततः सा यावबहुतरं पृष्टा परं न किमप्या ख्याति. ततो यस्या अग्रे तया जल्पितमासीत्तां तत्राकार्यापृच्छत्सार्थवाहः. तयाभिहितं प्रोक्तमस्त्यनयैव- | 9 मेव, परं तत्सत्यमसत्यं वेति न जानाम्यहं. ततोऽग्रेऽपि निज पुत्रीजिह्वामुत्कलतास्वरूपं किंचिदवबुष्ट्य. मानः सार्थवाहस्तां विस्मृज्य दुहितरं गृहीत्वा समागतो राज्ञः समीपे, ततो बाष्पजलप्लवमानलोचनस्त चरणयोः प्रणम्य स प्रोक्तवान्, हे देव ! यदस्मत्कुले केनापि साक्षाद् दृष्टमप्येवंविधं कार्य प्राणात्ययेऽपिन - नोच्यते. अनया तु सर्वथाऽदृष्टमश्रुतं निरर्थकं चाभिधाय द्वितीयाचंद्र इव निष्कलंके मत्कुले कलंको | दत्तोऽस्ति. स चायं ममैव दोषः, यतो लोकादेतजिह्वामुत्कलत्वं शृण्वतापि मया गृहव्याक्षेपव्यग्रतया / प्रमादितया च नेयं शिक्षिता नापि परिहता, तस्माद्यद्रोचते तत्करोतु देवः. ततो राज्ञा प्रोक्तं सार्थवाह ! d जमदीयनगरे बृहत्पुरुषस्त्वं ममापि मान्यः सत्यवचनश्च. तेन चेमा खंडशः कृत्वा चतुष्पथे न क्षेपयामि, | म केवलं तथा कर्तव्यं यथेदानीमेवेयं मद्देशसीमां परित्यजेदित्युक्त्वा विसर्जितोऽसौ. तेनापि तत एव स्था नाद्विसर्जिता सा ततश्चाहो सेयं श्राविका, सा चेयं तस्या देववंदना. तदेतत्तस्याः प्रतिक्रमणं, सेयं / LETE ELEMESTEDDDDDDDDDO 1183 //

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126