Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्र // 84 // | तन्मुखवस्त्रिका, तदिदं तदधीतं, ईदृश एवामीषां धर्मः. यदसद्भूतानपि परदोषान् गृह्णद्भिरेतैः स्थीयते, / परतप्तीश्च ते सदा कुर्वति, इत्येवं खिंगजनादात्मानं धर्म च खिंसयंती विगुप्यमाना निर्गता रोहिणी नगरात्. ततः स्मरंतो तं पितृविभवविस्तरं, चिंतयंतो तानि मातुर्लालितानि, परिभवावयंती बंधुजनगो. रवं, तां च ध्यायंती परिजनपूजनीयतां, शोचंती पुनः पुनः सद्गुरुविप्रयोगं, मुहुर्मुहुर्मूच्छंती, पतंती, प्र| लपंती, ग्रामानुग्रामं भिक्षामटंती सुकुमारतया स्फुटितचरणतलशोणितप्रवाहेण महीं सिंचंती, अप्रत्याख्या नावरणकषायोदयातध्यानवशादेशविरतिगुणभ्रंशेन विराधितसम्यक्त्वा मृत्वा हीनापरिगृहीतव्यंतरदेवीषु गत्वातिदुःखभाजनं भृत्वा, ततोऽप्युध्धृत्यैकेंद्रियादिषु सर्वथा क्वचिजिह्वाभावात्, क्वचित्तच्छेदनानुभवनेन भ्रांता सा भूरिभवमिति. ततो मोहराजेन महामृढताभार्या हस्ते तालां दत्वोक्ता दृष्टः प्रिये तस्या नि| बिडश्राविकाया वृत्तांतः! तया प्रोक्तं देव! किमिह दृष्टव्यं ? यस्मादियं वराकी स्त्री मानुषमात्रं चतुर्दश| गुणस्थानसोपानस्य च सिद्धिमहासोधस्य पंचमसोपानमात्रमेव यावदारूढा देवेन प्रतिपातिता. येऽपि शकचक्रिणामपि पूज्याः, देवानामप्यक्षोभ्याः, असदृशपुरुषाकाराः सिद्धिमहासोधस्यैकादशसोपानमारूढाः पुरुषा हुंकारमात्रेणेव देवेन प्रतिपातिताः संति. एते च देवस्य पुरतो रुलंतः पादयोलग्नास्तिष्टंत्यनंताः. | 1184 //

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126