Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 82
________________ भुवन चरित्रं DDED // 80 // जान निजि जिजि - तत्समीपे. ततो देववंदनं परिहृत्याभिदधाति हले मयैतत् श्रुतं, एतच्चाय जातं त्वद्गृहे. सा प्राह नैव, केनाप्यसंगतं कथितं. ततो रोहिणी प्राह अरे असत्यमहिले कि मामपि त्वमपलपसि ? सा प्राह कथ| महमलीकेत्यादिविकत्थयंत्या लगतिस्म तया सह राटी. ततो विकथायोगिनीसमुत्साहिता सा करोत्यन्यया / | सह राजकथां. निर्विद्य गतायां च तस्यां प्रारभतेऽपरया साध स्त्रीपुरुषकथां. स्वश्रूजनादिभीत्या चोत्थि| तायामस्यामन्यया सह विदधाति भक्तकथां. यियासौ च तस्यां प्रस्तावयति कयाचित्सम देशकथां. ततो गृहान्निर्गता प्रहरद्वयेऽपि न निवर्तते. एवं च प्रतिदिनं कुर्वाणान्यस्मिन् दिने हस्तौ योजयित्वा केनापि श्रावकेणोक्तासौ. महाभावे! क्षणमात्रमेव तावदेवगृहे समागम्यते. तदेव शुभभावरेकारेव नेतं यज्यते / | किमेवं वार्ताः कुरुथ यूयं ? ततो सा रुष्टोत्तरति बांधव! किं कुर्मः? अन्यत्र तावत्कोऽपि कस्यचिन्न मि. | लति, कस्यापि सत्वे गृहे कोऽपि न गच्छति, अतः प्रियमेलकोऽत्रैव भवति, क्षणमात्रमेकांते सुखदुःख| मानं किंचिदुच्यते, इति नासमाधानं विधेयमिति. एवं साध्वीनां चोपाश्रये गता सा स्वाध्यायं परिह| त्यापरापरश्राविकाभिः सह प्रारभते तथैव विकथाप्रबंधं, गृह्णाति साधुसाध्वीश्रावकश्राविकादिदोषाननवरतं. ततो यदि साध्वी किंचिच्छिक्षयति, महाभागे ! पठितं सर्वमपि परिगलति, किमनेनैहिकामुष्मि- 10 Halta DRDEDialo // 8 //

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126