Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 80
________________ भुवन // 78 // EMEMOM M / जिघृक्षुश्चतुर्मास्यादिपरतो गृहगतधान्यादिविक्रये वा कृते गृहीष्यामोत्येवंभृतं बंधनं वचननियंत्रणात्मकं || न मुटकादिषु बध्वान्यगृहाधिधरणरूपं वा सत्यंकारार्पणरूपं वा करोति लेखादिबंधनेन स धनधान्यप्रमा णातिक्रमः. द्विपदं पुत्रकलत्रदास्यादि, चतुष्पदमश्वादि, तत्र वत्सराद्यवधिना नियमितैतत्परिमाणस्तसानियां प्रसवसंभवतो यत्र कियंतमपि कालमतिवाह्य गर्भग्रहणं कारयत्यसौ. एवं च द्विपदचत. | पदानां या वृद्धिः स तत्प्रमाणातिक्रमः कुप्यं शयनासनकुंतखड्गभाजनकच्चोलकादि, तत्र कच्चोलके | न दशकादिसंख्या कृतनियमस्तदाधिक्ये सति तानि भंजयित्वा स्थूलानि कारयित्वा यत्र दशादिसंख्यां | त पूरयति, एवं पर्यायांतरकरणेन कुप्यप्रमाणातिक्रमः. एतदपि परिग्रहपरिमाणवतं सागरायुपाधितो भंE a क्त्वा भ्रांतः संसारं. एवं दिक्परिमाणवतमपि कदाचिद्भग्नं सागरायुपदेशात्. उपभोगपरिभोगव्रतमपि | भ्रंसितं सागरलोलतादिभिः. अनर्थदंडविरमणव्रतं तु नाशितं हास्याज्ञानतुच्छत्वविकथादिभिः. सामायिकदेशावकासिकपोषधोपवासातिथिसंविभागब्रतान्यप्युच्छेदितान्यातरोद्रप्रमादकार्पण्यादिभिः, तदेवं केषुचिद्भवेषु एकैकं व्रतं, क्वापि द्वयं, क्वापि त्रयं, क्वापि चतुष्टयं, यावच्च कस्मिंश्चिद्भवे द्वादशापि व्रतानि प्रतिपन्नानि भग्नानि तेनैतैमोहादिमहाशत्रुभिः. ततोऽन्यदा कुंडिन्यां नगर्यां परमसुश्रावकसुभद्रसार्थवा- 19 ODIMEEMEDI / / / 78 //

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126