Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 67
________________ भुवन चरित्रं Mahalaaaa केनचित्पातितोऽस्त्यसो संकटे ? यवं तर्हि वातां कथयत ? येन तहाधाकारिगं शकमपि वध्वा तत्स-1 मीपे प्रेषयामि, वयं तु न कस्यापि पावें गच्छामः, यदिहास्माकमपि समोपे कोऽपि नागमिष्यति तर्हि तावद a स्माकं न केनापि प्रयोजनं, को हि कीदृशः? किं केनचित्किं निष्पद्यते ? इति. ततो मंत्रिभिरुक्तं कुमार ! स्व. शौर्यकथामात्रोच्छेदितरिपुसमृहे पितृजनभक्ते च त्वयि पुत्रे प्रतपति सति न तावदेवस्य कोऽपि वाधाकारि, | परं नैतद्भवादृशां वक्तुं युज्यते यत्पितुरपि पावे नाहं गच्छामि. यतः-शौर्य सौंदर्य वा / विद्या लक्ष्मी| वचस्वितान्यो वा // शोभा न वहति गुणो / विनयालंकारपरिहीनः // 1 // त्यागो गुणो गुणशतादधिको मतो मे / विद्या विभूषयति तं यदि किं ब्रवीमि // पर्याप्तमस्ति यदि शोर्यमपीह किंतु / यद्यस्ति तेषु न विनयः स गुणाधिराजः // 2 // श्रुतं च कुमारेणापि शास्त्रेषु-आर्या दुःप्रतिकारो / मातापितरो स्वामी व गुरुश्च लोकेऽस्मिन् / / तत्र गुरुरिहामुत्र च / सुदुःकरतरप्रतीकारः // 3 // इत्यग्रतोऽपि यावदेते किंचिद्भaणिष्यंति तावच्छेलराजसंज्ञितेनोक्तं कुबेरकुमारेण, रे दुर्विदग्धाः स्वयमेव विदितसकलत्रैलोक्यतत्वस्य म ममापि शिक्षाप्रदाने किल केऽत्र यूयं ? तद्गच्छत ? निजपितरमेवेत्थं शिक्षयत? इत्युक्त्वा तावद्गले ग्राH! हितास्तेन यावन्निष्कासिता द्वारेण. ततो गत्वा सर्वमप्येतैरावेदितं नरपतये. ततो राज्ञा चिंतितमहो / IE DHIRETREIDDDDEDI D DOB BELOD

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126