Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्र ISRO THEIRREGIMERE | गाढमधिष्टितः शैलराजेन मत्पुत्रः, तत्परित्यजामि राज्यं, किमनेन यत्रैवं विडंब्यंते प्राणिनो मोहमहाजशत्रसैन्येनेत्यादि विचिंत्य कारिता तेन कुबेरकुमारराज्याभिषेकसामग्री, परं न कथितमेतत्कस्यापि. ततो न्यदिने तदाकारणाय प्रेषिताः प्रधानपौराः, तैर्गत्वा तस्मै प्रणम्योक्तं कुमार! महत्प्रयोजनं किंचिदस्ति, व तदागम्यतां देवस्य समीपे क्षणमेकं. ततः शैलराजसंज्ञितेनामुनापमानितास्तेऽपि. मंत्रिणो गता विल क्षीभूताः. ततः प्रेषिता राज्ञा सामंताः, ततो मांडलिकाः, तेऽपि सर्वे तथैवापमानितास्तेन ततः, प्रेषिता नि तन्माता, सापि तेनावज्ञया निर्भसिता. परमपत्यस्नेहप्रेरितया निर्विण्णया तया तच्चरणयोर्विलग्य महता 9 कष्टेन कथमप्यानीतोऽसौ राज्ञः समीपे. दापितं तस्य भृपालेन बृहदासनं, उपविष्टश्चोर्वीकृतमुखो भ्रून मनमात्रमप्कृत्यवा तत्रासौ. ततो राज्ञा प्रोक्तं वत्स बहुभ्यो देशेभ्यस्त्वच्छौर्यगुणाकर्णनरंजितेनरपतिभिर्नि- | | जनिजकन्यादानार्थमेते दूताः प्रेषिताः संति, पूरय सर्वासामपि तासां मनोरथान् पाणिग्रहणेन. प्रतिगृहाण | | राज्यमिदं, येन क्रियते तव महाराज्याभिषेकः, चिरं भुक्तभोगास्तु वयमनुसरामः पूर्वपुरुषमार्ग, समाश्रयामश्च भवमहाभोधिनिस्तारिणीं जिनदीक्षामहातरणीमिति. ततः शैलराजप्रदत्तगाढतरकर्णजापेनामुना भालतले भृकुटिं विधाय प्रोक्तं किमियन्मात्राय प्रयोजनायाहमानीतोऽत्रेयता महदाग्रहेण? तदसो दिवसो निशावा ||

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126