Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन नa Ma Pa LG // 64 // जषोऽपि च वराकः साधयितुं न शकितः, अयं पुनर्धनंजयो वणिग्मात्र एव, यदि कथमप्यस्य गृहे वयं नाभविष्यामस्तदेतावंति दिनान्यनेन महाचरटेन बध्ध्वा गृहीतोऽयमभविष्यत्. तदा तत्वादकाश्छंदानु वर्तिनः संनिहिता वदंति यच्छोभनमादिष्टं कुमारेण, एवमेवैतद्, देवानामप्यगम्योऽसो कुमारः, नैनं / - विहायान्योऽस्य ग्रहणे समर्थः. अन्यथा हि किमेतावंति दिनानि केनापि सन्मुखमप्यवलोकयितुं न / a शकितमस्येत्यादिभिर्वचनैस्तैरुत्पासितो गाढतरं काष्टीभवत्यसो. ततः स्वस्थानप्राप्तो न गतः पितुः प्रणा. |मार्थ. न कथितं वार्तामात्रमपि. न प्रणता मातापि, न नमति देवेभ्योऽपि, न वंदते गुरूनपि न सन्मा. | नयति वृद्धानपि, नालपति पुरोवर्तिनो विदुषोऽपि, केवलं कृतप्रवरश्रृंगारो महाविष्टरारूढस्तांबूलपूरित| गंडषः स्खलगिरा कथंचित्किंचिद्भाषमाणः प्रविहितैककाणाक्षो वक्रीकृतैकदृशा तृणवत् त्रिभुवनमशेषम| वलोकयन्निजावासप्रासादस्य एव खिड्गजनपरिवेष्टितस्तिष्टति. ततोऽन्यदिने राज्ञा शिक्षा दत्वा प्रेषिताः प्रथमं मंत्रिणस्तत्समोपे, तैर्गत्वाभिहितं भो कुमार ! देवः | समाज्ञापयति, यबहूनि दिनान्युत्कंठिता वयं, अत आगम्यतामत्र, कुरु चास्माभिः सह वार्तालापमिति. ततश्च संकोचितनासाग्रेणाक्षिकशा सावज्ञमभिहितमनेन किं किल तत्र प्रयोजनं? किमन्येनापि | DO IT alienat alie aa aaaaaaaaaaaaaa HD fale faltal affal / / 64 //

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126