Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ उपमा माना जति भुवन // 62 / / | | च तातप्रसादेन ततः स्थानात्स्ववैरिणमित्यतोऽनुज्ञातः पित्रा गतो ज्वलनशिखसमीपेऽनंतानुबंधो क्रोधः, / तत्संनिधानाच्च यथार्थनामासो ज्वलति प्रांजलजल्पनेऽपि गाढं, प्रकुप्यत्यनपराधेऽपि, तुच्छेऽप्यपराधे दंता| निःशाणयन्नुत्थाय गाढं बध्नाति ताडयति च भायो, न मुंचति मोचयतामपि, बालानप्यनौचित्येन | ताडयति बध्नाति च, नापेक्षते च पितरं, न गणयति मातरं, न चिंतयति बंधून्, न पश्यति शिष्टान्, न विचारयति गुरून् वृद्धांश्च. किंतु सर्वेषामप्यभिमुखमनिमित्तमपि प्रकुपित एकवैश्वानरीभृतो बद्धभृकुटिराताम्रीकृतपादमस्तकशरीरः समुद्गच्छद्भानुबिंबारक्तलोचनश्छिन्नपर्णमिव कंपमानो विगलत्स्वेदबिदुरविज्ञातवक्तव्यविशेषो विरूपाण्येव जल्पति. ततः प्रख्यातः सर्वत्र चंडतया कर्परकोऽयमिति. अन्यदा / चंडालकुलोऽसौ चनकक्षेत्रे खेटयति हलं, तत्र च नियुक्तो गलिबलीबदों यावच्च तरुणः पीनांगोऽप्येष न | चलति तावत्तीववैश्वानराधिष्टितो स विप्रस्तमाहंति गाढं प्राजनदंडेन. तथाप्यचलंतं तं ताडयत्याराभिः / / केदारयोर्जघायुग्मे खुरयोः पृष्टे पार्श्वयोरुदरे बाहुप्रदेशे स्कंधे ग्रीवायां च. ततो जिह्वामाकृष्योपविष्टः गलिः, तत्रावसरे गाढतरमधिष्टितो वैश्वानरेण तजिह्वां बध्वा मोटयति तत्पुच्छं, ताडयति चातिस्थूलैः क्षेत्र। मृत्तिकाडलैः, तावन्महास्थूलीभृतोऽयमनड्वान् विप्रमुक्तश्च प्राणैः, तथापि नोपशाम्यति विप्रस्य कोप ELETo नजिलि जि निज निज जन IMER [alia to a to ID DED ID in jo Da // 62 //

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126