Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन [DIREDD // 72 // प्रसिध्ध्या कथमपि यच्छतोऽप्यस्य सर्वथा हस्तेनापि न स्पृशति कोऽपि तदाशिं. अन्यदा च तेन श्रुतं / / - यन्नगरपरिसरमहाटव्यामेकं महामृल्यं खदिरवृक्षकाष्टं पतितमस्ति. ततोऽसौ सागरेण प्रेरितो यथा कि परित्यजस्येतल्लाभमिति. ततः पुत्रादिपरिजनैर्वायमाणोऽपि केवलं सागरेण गाढभुत्साहितः पंचशतानि a गंत्रीणां गृहीत्वासौ महाटव्यां गत्वा कर्मकरेभ्यस्तं काष्टं वर्तयति. तदा कर्मकरा यावदेहचिंताद्यर्थमित| स्ततो गतास्तावदेकाकी तत्र तरुतले समुपविष्टो दृष्टः स सोमदत्तः केनापि बुभुक्षितेन क्रूरव्याघेण. ततश्चपेटां दत्वा नखैर्विदार्य प्रलपन्निःशरणो भक्षितस्तेनासो गतश्चकेंद्रियादिषु. भ्रांतश्च तथैव तेषु भूरिकालं. तदेवमतिदुर्लभं समवाप्य सम्यक्त्वं हारितं तेन वराकेण क्वचिद्भवे रागोपहतेन, क्वापि द्वेषवशेन, 9 क्वचिदनंतानुबंधिना क्रोधेन, क्वापि मानेन, क्वचिन्मायया, क्वापि लोभेन. एवमन्येष्वपि भवेषु भ्रष्टोऽसौ सम्यक्त्वात क्वचिच्छंकायतिचारः, क्वचित्केलिकिलितत्वेन. कायलीकविषयसखासिकया. क्वचिददःशील| कुटुंबदारियाद्यरतिभावेन, कापि प्रियविप्रयोगधननाशादिशोकेन, क्वापि परचक्रादिदौःस्थ्येन, क्वचि ज्जुगुप्सया, क्वापि स्त्रीवेदोदयेन, क्वापि पुरुषवेदोदयात् , क्वापि नपुंसकलिंगविडंबनया, क्वचिद्रोगाFa| दिभिः. एवं प्रत्येकमनंतकालादतरांतरा प्राप्तादमुष्मात्सम्यक्त्वगुणाभ्रंसितो मोहबलेन क्षेत्रपल्यो M MERE IS THE / / 72 / /

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126