Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 71
________________ चरित्रं // 69 / / 5 सौवर्णीकहहे. ततः कदाचित्पोट्टकं तस्य समर्प्य गतो भोक्तुं धनाढ्यश्रेष्टी, राज्ञश्चाश्वं वाहयतो गलितं भुवन हस्तात्कथमपि महामुद्रारत्नं. तच्च भूपतितं प्राप्तं केनापि, समानीतं च पद्मसमोपे, लक्षितं च तेन राजकीयमिदं, तथाप्यवसरं विज्ञाय कृतपूर्वरूपया संज्ञितोऽसौ बहुलिकया गृहाणैतन्मबलेन सर्व निर्गमयेस्त्व मिति. धृतं चेतसि तद्वचनमनेन, तदनु च समायातं झगित्येव मिथ्यादर्शनादिमोहबलं, अदर्शनीभूत- स्तथैव सम्यग्दर्शनः, ततो गृहीतममुना स्वल्पमूल्येनानय॑मपि तन्मुद्रारत्नं, न कथितं चागतस्य पितुः, संगोप्यान्यत्रैव धृतं, दापितो राज्ञा पटहको यदि मुद्रारत्नमिदानी कोऽपि समर्पयिष्यति तदा निदोषः, न व मयानुज्ञातेऽप्यनर्पयन् प्रागैरेव सहार्पयिष्यति मुद्रारत्नं. तत् श्रुत्वा भीतं सकलमपि पुरं, जाता च / त धनाढयश्रेष्टिनः प्रातिवेश्मिकादिभ्यः कुतोऽपि तत् श्रुतिः, ततस्तेनैकांते धृत्वा पृष्टो निजपुत्रः, तेन च / - बहुलीप्रधानतया करें पिधाय प्रोक्तं आः शांतं पापं ! किमेवंविधं महासाहसं करोति कश्चित् ? ततः | | पृष्टस्तथैवासी जनन्या, ततोऽपि प्रातिवेश्मिकवणिग्भिस्तावद्यावत् समस्तैरपि नगरशिष्टेः, परं चिरप्ररूIB ढजरठातिनिबिडमहावंशीमूलमिव न भेदितं केनापि तदाकूतं. ततोऽन्यदिने राजकीयमाणिक्यभांडा- || न | गारिकेण दूरदेशायातः कोऽप्यपूर्वो निजखजनो महर्द्धिकवाणिज्यकारकरूपं कारयित्वा प्रेषितः पद्मपाश्चे, [H To Gala MDI DIDDDDDDDDDIDIO DID // 69 //

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126