Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन 58 // 回回回回回回回回回回回回回回回回回回回回回回 | पितरः, समुत्क्षिप्तः सुरभिधूपः, ततो रजन्याः प्रथमयामेऽतिक्रांते आकार्य तं खजारपुरुषं निवेदितं तया || भने, समागतस्तिष्टति पितृसत्कः स पुरुषः, ततस्तेनोक्तं गच्छ ? समाकर्णय तद्भाषितं ? कुरु महतीं तद्भव a क्तिं? किं बहुना ! यथा सर्वमेव भव्यं भवति तथा कर्तव्यं. ततो गताप्तौ तेन जारपुरुषेण सहेप्सितं | स्थानं, प्रभाते समागत्य कथितं च प्रियतमाय यद्बहुभिरुपयाचितैः प्रसादिता पितरः, समेष्यति सद्यः / कतोऽपि महिषी, अन्यदापि करिष्यति तव सर्वमपि कुशलं. ततः प्रदोषे तिमिरनिकुरंबेषु प्रसरत्सु प्रविष्टा | द्वारे आरट्यमाना महिषी, तुष्टश्च सिंहः, संजातप्रत्ययश्च गाढतरं प्रियतमायामनुरक्तोऽसो जातः, उप- | _ याचितानि च भणित्वा कारितस्तया तस्य शिरोमुंडनादीनि. एवं च विषयरागरूपिणा रागकेसरिणा व. | शीकृत्य तथा विडंबितोऽसौ यथा सर्वमपि देवगुर्वादिकं परिहृत्य स्थितस्तदेकचित्तः. कदाचिच्च केनचि. न दुक्तं भो त्वया सम्यग्दर्शनसेवाभिग्रहः प्रतिपन्न आसीत् स कथमिदानी? ततः सिंहेन सोल्लुंठमभिहितं, | तद्यथा-सम्यग्दर्शनमेतस्याः / प्रियाया एव निश्चितं // सम्यग्दर्शनोऽन्यस्तु / कोऽपि धूर्तः प्रकल्पितः | // 1 // इत्यादि वदत्यस्मिन् रागकेसरिव्याप्तिमवलोक्य गतस्तथैव सम्यग्दर्शनः, प्रविष्टो मिथ्यादर्शनः, ततो मरणोपसंहृतोऽसो नीतस्तथैवकेंद्रियादिषु, धृतस्तेष्वेव भूरिकालं. अन्यदा जनितः पुनरपि मनु . 58 // INDRE EIDOE HINDI DIG DOODHD

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126