Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 56
________________ भुवन // 54 // I | अन्यदा पुनरप्यानीतो मनुष्येषु. जातः सिंहनामा गृहपतिपुत्रः, जाता च पुनस्तत्रापि सम्यग्दर्शनसंगतिः, . did चरित्रं कृता च तत्सेवा प्रभृतदिनानि, अन्यदा यौवनसमये समयं ज्ञात्वा तृतीयविषयरागरूपधारिणा समागत्य | रागकेसरिणा समधिष्टितोऽसौ, तत्संनिधानाच्च मूर्छत्यसो मधुरगेयवेणुवीणावनिषु. रज्यत्यतिशयेन रम. णीयरूपेषु, गृद्धयति सुरभिगंधेषु, लुभ्यति मधुरादिरसेषु, प्रतिबध्यते कोमलस्पर्शेषु. कलत्रे च यस्तस्यानुरागः स किं कथ्यते? तथाहि-तदनुरक्तमानसेन तेन निष्कासितो गृहान्मातापितरौ, परिहृतं दुरतो | भगिन्यायशेषकुटुंब, यदेव सा वदति तदेव सत्यं, यदेव चासो करोति तदेव हितं, शेषं सर्वमसत्यमहितं, चेति मन्यमानः स्थितोऽसो तदेकशरणं. ततो लब्धप्रसरया तद्भार्यया निष्काशितोऽग्रेतनः सर्वोऽपि दा. | स्यादिपरिजनः, धृतश्चान्य एवात्मवशवर्ती. ततः सर्वत एव निराकुला सती सा प्रतिदिनमेव क्षालय| त्यंगं सुगंधिसलिलैः, विलिंपति सुरभिविलेपनैः, परिदधात्युत्कृष्टवस्त्राणि, भृषयति प्रतिदिवसमाभरणैः, खादति यद्रोचते, ददाति यस्य प्रतिभासते, रमते च यथारुचि नटविटान्, तथापि मायाविनयवचनरचनाभिस्तथा रंजयति भर्तारं यथेयं सती शुचिः शीलवंती हितास्तीति ध्यात्वासो देवतामिव तां मन्यते. ततोऽन्यदिने परीक्षार्थ तया किंचिदलीकदोषमुद्भाव्य प्रहतस्तन्मूर्ध्नि पार्णिप्रहारः, ततस्तस्या एव चर- | // 54 // TE MIDDDDD निजि DiDDDIMENSIDE

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126