Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ / / 26 // || विज्ञाय धनपिपासया सहर्षया गूढमुरःपीडमालिंगितोऽसौ. ततः समुच्छलितहर्षः सोऽपि तया धनपिपाभुवन चरित्रं |सया रिरंसुभिहितः, यदि मां प्रिययप्ति तदा कुरु प्रचुरान् धनार्जनोपायान् ? उपविश स्वयं रत्नसुवर्णव| स्त्रायापणेषु, व्यवहारय पूगीफलगंधधान्यकर्पासगुलिकालोहलाक्षापणेषु, अन्यानपि बहून् वणिकपुत्रान् | प्रेषयान्यदेशेषु, बहुभांडभृतभूरिंगंत्रीप्रवाहान् प्रवाहय ? वाहय बलिबर्दान्, प्रेषयोष्ट्रमंडलीः, निरूपयन रासभसार्थान, प्रवर्तय प्रकृष्टक्रयाणकारितप्रवहणानि महाजलधौ, गृह्यतां शकसारिकादिपक्षिणः, अ | भ्यस्यतां धातुर्वादः, खन्यतां खानयः, आश्रयतां रसाथै बिलप्रवेशः, परिशोल्यतां कुत्रिमक्रयाणककर-न a णानि, ततस्तेनोच्छ्वस्य प्रोक्तं- भो तन्वंगि! साधूपदिष्टं त्वया, न भयंत्यन्यथा गृहप्रांगणे रत्नराशयः, न न च संपाते सुवर्णमहाकुटानि, इत्युपविष्टस्तावदसौ सुवर्णाद्यापणेषु, प्रारब्धो विपुलो व्यवहारः. ततो विज्ञातस्वसमयो लाभांतरायः स्थितो वैश्रमणस्य सन्निधाने. तेन न भवति तत्प्रभावतः काणकपर्दिकाया / अपि लाभः. चिंतयति ततोऽयमहो नोपार्जितमद्य हट्टस्यापि भाटकं, तदर्जने तु चिंतयति हंत अद्यापि जिनोत्पन्ना वणिकपुत्राणामपि वृत्तिः, तदुत्पत्तो तु चिंतयति कथं नु संपत्स्यते गृहवयलाभः? तल्लाभे चाशं. ज सति भोगोपभोगादि, तदप्युपार्जितधनेन किंचित्किंचित्प्राप्नोति, तस्याधिकाभिलाषया च मुलादपि // 26 // Tala REETaaaaaaaaaaaaaaIE ORE TO DEED HD to ID DOOD

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126